द्राक्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्, व्य, (द्रातीति । द्रा + बाहुलकात् कुः ।) द्रुतम् । शीघ्रम् । इत्यमरः । ३ । ४ । २ ॥ (यथा, नैषधे । ३ । २ । “आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार । द्रागन्यविन्यस्तदृशः स तस्याः सम्भ्रान्तमन्तःकरणं चकार ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक् अव्य।

तत्क्षणम्

समानार्थक:स्राक्,झटिति,अञ्जसा,आह्नाय,द्राक्,मङ्क्षु,सपदि,सद्यस्,सपदि

3।4।2।1।5

द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते। बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्¦ अव्य॰ द्रा--बा॰ कु। द्रुते शीघ्रे झटितीत्यर्थे अमरः
“द्राक्पर्यस्तकपालसम्पुटमिलदित्यादि” वीरच॰
“धनस्यद्राग्वियुक्तता” कामन्द॰
“साक्षात्कृति कृतिषु निरस्ता-नन्दमिन्द्रादिषु दाक” नैष॰

९ स॰। [Page3783-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक्¦ ind. Instantly, immediately, soon, shortly. E. द्रा to fly, कु aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक् [drāk], ind. Quickly, instantly, forthwith, immediately, Mv.1.34; द्राक् पर्यस्तकपालसंपुटमिलत्... Vīrachandrodaya.-Comp. -केन्द्रम् the distance of a planet from the point of its greatest velocity, eccentricity. -भृतकम् water just drawn from a well.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राक् ind. (fr. 2. द्रा+ अञ्च्or fr. दृश्)quickly , speedily , shortly , soon Hariv. Pan5c. etc.

"https://sa.wiktionary.org/w/index.php?title=द्राक्&oldid=500403" इत्यस्माद् प्रतिप्राप्तम्