द्राघिमन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राघिमन्¦ पु॰ दीर्घस्य भावः इमनिच् द्राघादेशः। दीर्घत्वे
“वासांसि च दाघिमवन्त्युदूहुः” भट्टिः
“वर्षिमा च मेद्राघिमा च मे” यजु॰

१८ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राघिमन्¦ m. (-मा) Length. E. दीर्घ, and इमनिच् affix, the first syllable changed. दीर्घस्य भावः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राघिमन् [drāghiman], m. Length.

A degree of longitude.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राघिमन् m. length VS.

द्राघिमन् m. a degree of longitude L.

"https://sa.wiktionary.org/w/index.php?title=द्राघिमन्&oldid=316839" इत्यस्माद् प्रतिप्राप्तम्