द्राड्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राड् [drāḍ], 1 Ā. (द्राडते)

To cut, divide, split.

To be pulled to pieces.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राड् cl.1 A1. द्राडते, to split , divide; to go to pieces Dha1tup. viii , 35 (See. ध्राड्).

"https://sa.wiktionary.org/w/index.php?title=द्राड्&oldid=316882" इत्यस्माद् प्रतिप्राप्तम्