द्रापि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रापि¦ त्रि॰ द्रापयति कुत्सितां गतिं प्रापयति पापिनम्द्रा--णिच् पुक् इन्। कुत्सितगतिप्रापके रुद्रे
“द्रापे!अन्धसन्तते! दरिद्र! नीललोहित!” यजु॰

१६ ।

४७ ।

२ कवचेच
“विद्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णि-जम्” ऋ॰

१ ।

२५ ।

१३
“द्रापिं कवचम्” भा॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रापि m. mantle , garment RV. AV.

द्रापि mfn. ( Caus. of 2. द्रा)causing to run (said of रुद्र) VS. xvi , 47 Mahi1dh.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Drāpi occurs several times in the Rigveda[१] in the sense of ‘mantle’ or ‘cloak.’[२] Sāyaṇa, however, renders the word by ‘coat of mail’[३] (kavaca). This seems needless, but none of the passages are very decisive one way or the other.

  1. i. 25, 13;
    116, 10;
    iv. 33, 2;
    ix. 86, 14;
    100, 9;
    Av. iii. 13, 1.
  2. Roth, St. Petersburg Dictionary, s.v.;
    Muir, Sanskrit Texts, 5, 472;
    Schrader, Prehistoric Antiquities, 333.
  3. Cf. Max Müller, Ancient Sanskrit Literature, 536;
    Pischel, Vedische Studien, 2, 201, 202.
"https://sa.wiktionary.org/w/index.php?title=द्रापि&oldid=473686" इत्यस्माद् प्रतिप्राप्तम्