द्राविड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राविडः, त्रि, (द्राविडो देशोऽभिजनोऽस्येति । अण् ।) देशविशेषजातः । (यथा, महाभारते । ८ । १२ । १४ । “सात्यकिश्चेकितानश्च द्राविडैः सेनिकैः सह ॥”) पञ्चद्राविडाः । यथा, द्रविडः १ कर्णाटः २ गुचराटः ३ महाराष्ट्रः ४ तैलङ्गः ५ । यथा, स्कन्दपुराणे । “कार्णाटाश्चैव तैलङ्गा गुज्जरा राष्ट्रवासिनः । आन्ध्राश्च द्राविडाः पञ्च बिन्ध्यदक्षिणवासिनः ॥” संख्याभेदः । वेधमुख्यः । इति मेदिनी । डे, ३० ॥ कर्च्चूरः । इति राजनिर्गण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राविड¦ त्रि॰ द्रविडोदेशीऽभिजनोऽस्य अण्। पित्रादिक्रमेणद्रविडदेशवासिनि। बहुषु अणो लुक्। द्रविडाः क्वचिदार्षेन लुक्।
“कर्णाटाश्चैव तैलङ्गा गुर्जरा राष्ट्रवासिनः। आन्ध्राश्च द्राविडाः पञ्च विन्ध्यदक्षिणवासिनः” स्कन्दपु॰। [Page3784-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राविड¦ m. (-डः)
1. A country, properly the coast of Coromandel from Madras to Cape Comorin, or the country in which Tamil is spoken.
2. A native of Dra4vira or Dra4vida.
3. A Brahman of Dra4vira, of rather of the south five Dra4viras being specified, or Dra4vir4a, Karna4ta, Gujra4ta, Maha4rashtra, and Tailanga.
4. A particular number.
5. Zedoary. E. द्रविड, and अण् aff. द्रविडो देशोऽभिजनोऽस्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राविडः [drāviḍḥ], [द्रविडदेशो$भिजनो$स्य-अण्]

A Dravidian, Dravida.

A general name for a Brāhmaṇa of any of the five southern tribes (the पञ्चद्रविड); द्राविड, कर्णाट, गुर्जर, महाराष्ट्र and तैलङ्ग. कर्णाटाश्चैव तैलङ्गा गुर्जरा राष्ट्रवासिनः । आन्ध्राश्च द्राविडा पञ्च विन्ध्यदक्षिणवासिनः ॥ Skanda P.

N. of the five chief Dravidian languages (Tamil, Telugu, Kanarese, Malayalam and Tulu). -डाः (pl.) The Dravida country and its people. -डी Cardamoms.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्राविड mf( ई)n. Dravidian , a द्रविडMBh. Ra1jat. etc.

द्राविड m. pl. the -D द्रविडpeople MBh. R. Pur.

द्राविड m. also collect. N. for the above 5 peoples , and of the 5 chief -D द्रविडlanguages , Tamil , Telugu , Kanarese , Malayalam and Tulu

द्राविड m. sg. a patr. fr. द्रविडS3atr.

द्राविड m. N. of a Sch. on the अमर-कोषCol.

द्राविड m. a partic. number L.

द्राविड m. Curcunia Zedoaria or a kindred plant Bhpr.

द्राविड m. small cardamoms Bhpr.

द्राविड See. p. 501 , col. 2.

"https://sa.wiktionary.org/w/index.php?title=द्राविड&oldid=500409" इत्यस्माद् प्रतिप्राप्तम्