द्रुघण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुघणः, पुं, (द्रुर्वृक्षः हन्यतेऽनेनेति । हन + “करणे- ऽयोविद्रुषु ।” ३ । ३ । ८२ । इति अप् घना- देशश्च । “पूर्ब्बपदात् संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् । द्रुममयो घनः इति वा ।) मुद्गरः । इत्यमरः । २ । ८ । ९१ ॥ सूत्रधारा- दिमुद्गराकारलौहमयास्त्रभेदः । इति भरतः ॥ (वैशम्पायनोक्तधनुर्व्वेदमतेऽयं परशुवल्लौहा- स्त्रम् । यदुक्तम् । “द्रुघणस्त्वायसाङ्गः स्यात् वक्रग्रीवो बृहच्छिराः । पञ्चाशदङ्गुलोत्सेधो मुष्टिसम्मितमण्डलः ॥” अस्य चतस्रः क्रियाः । यथा, -- “उन्नामनं प्रपातश्च स्फोटनं दारणं तथा । चत्वार्य्येतानि द्रुघणे वल्गितानि श्रितानि वै ॥” द्रुः संसारवृक्षो हन्यतेऽनेनेति ।) ब्रह्मा । कुठारः । इति मेदिनी । णे, ५३ ॥ भूमिचम्पकः । इति शब्दचन्द्रिका ॥ दन्त्यनान्तोऽपि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुघण पुं।

मुद्गरः

समानार्थक:द्रुघण,मुद्गर,घन

2।8।91।1।1

द्रुघणो मुद्गरघनौ स्यादीली करवालिका। भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुघण¦ पु॰ द्रुः वृक्षः ससारगतिर्वा हन्यतेऽनेन द्रु--हनकरणे अप् घनादेशो णत्वञ्च।

१ मुद्गरे लौहमुद्गरे सूत्र-घारादीनां मुद्गराकारे लौहमयास्त्रभेदे

२ कुठारे

३ ब्रह्मणिच मेदि॰

४ भूमिचम्पकेशब्दचान्द्रका पूर्वपदात् संज्ञाया-[Page3784-b+ 38] मिति णत्वे विहिते शब्दकल्पद्रुमे दन्त्यमध्यतोक्तिःप्रामादिकी

५ द्रुममये घने च
“काष्ठाया मध्ये द्रुघणंशयानम्” ऋ॰

१० ।

१०

२ ।


“द्रुघणं द्रुममयघणम्” भा॰छान्दसोऽसंज्ञात्वेऽपि णत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुघण¦ m. (-णः)
1. A mace, a mallet, an iron weapon made like a carpen- ter's hammer.
2. An axe, a hatchet.
3. A name of BRAMHA
4.
4. A plant: see भूमिचम्पक। E. द्रु a tree, हन् to injure or demolish, affix अप्, and घन substituted for the radical; न is usually changed to ण, but the word is also written द्रुघन | द्रुः वृक्षः संसारगतिर्वा हन्यते अनेन |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुघण/ द्रु--घण m. a wooden mace RV. AV. etc.

द्रुघण/ द्रु--घण m. axe , hatchet (also न) L.

द्रुघण/ द्रु--घण m. Kaempferia Rotunda L.

द्रुघण/ द्रु--घण m. N. of ब्रह्माL.

"https://sa.wiktionary.org/w/index.php?title=द्रुघण&oldid=317135" इत्यस्माद् प्रतिप्राप्तम्