द्रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुतम्, त्रि, (द्रवति स्मेति । द्रु + गत्यर्थेति कर्त्तरि क्तः ।) जातद्रवीभावघृतसुवर्णादि । तत्- पर्य्यायः । अवदीर्णम् २ विलीनम् ३ विद्रुतम् ४ । इत्यमरः । ३ । १ । १०० ॥ शीघ्रम् । (यथा, महाभारते । १३ । २६ । ८१ । “वाय्वीरिताभिः सुमनोहराभि- र्द्रुताभिरत्यर्थसमुत्थिताभिः । गङ्गोर्म्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति ॥”) विद्रावम् । पलायितम् । इति मेदिनी । ते, २५ ॥ (यथा, रघुः । ९ । ५९ । “जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥”)

द्रुतम्, क्ली, (द्रु + क्तः ।) नृत्यविषयकशीघ्रगमनम् । तत्पर्य्यायः । ओघः २ । इत्यमरः १ । २ । ६८ ॥ शीघ्रलयः । इति मधुः ॥ नृत्यगीतादौ द्रवन्ति गच्छन्ति समुदायगतिप्रदर्शनार्थं करा- दयोऽत्र । इति भरतः ॥ साञ्जे । “द्रुतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपरोधार्थे विलम्बितां समाचरेत् ॥” इति वेदव्यवस्था ॥ (क्षिप्रम् । यथा, मनुः । ९ । १७२ । “अभ्याधातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ॥” क्रियाविशेषणत्वादस्य क्लीवता ॥)

द्रुतः, पुं, (द्रवति स्म उर्द्ध्वमिति । द्रु + क्तः ।) द्रुमः । इति धरणिः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुत नपुं।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

1।1।64।2।7

शरीरस्था इमे रंहस्तरसि तु रयः स्यदः। जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

द्रुत वि।

प्रापितद्रवीभवः

समानार्थक:द्रुत,अवदीर्ण

3।1।89।2।1

निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते। द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते॥

पदार्थ-विभागः : , द्रव्यम्

द्रुत वि।

स्वतःप्राप्तद्रवीभावः

समानार्थक:विलीन,विद्रुत,द्रुत

3।1।100।1।6

निष्प्रभे विगतारोकौ विलीने विद्रुतद्रुतौ। सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुत¦ त्रि॰ द्रु--क्त।

१ जातद्रवे घृतसुवर्णादौ
“द्रुतं द्रुतंवह्निसमागतं गतम्” भट्टिः
“द्रुतशातकुम्भनिभमंशुमतः” माघः।

२ शीघ्रे न॰

३ शीघ्रतायुक्ते त्रि॰।
“ससम्भ्रमेन्द्र-द्रुतपातितार्गलाः” काव्यप्र॰
“द्रुतपदमिति मा वयस्य!यासीः” माघः।

४ विडाले मेदि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुत¦ mfn. (-तः-ता-तं)
1. Quick or swift.
2. Melted, fused.
3. Liquid, fluid.
4. Flown, escaped, run away.
5. Scattered, diffused. m. (-तः) A tree. n. (-तं) Quick time, (in music.) adv. n. (-तं) Quickly, swiftly. E. द्रु to go, affix क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुत [druta], p. p. [द्रु-क्त]

Quick, swift, speedy.

Flown, run away, escaped.

Melted, liquid, dissolved; जाता- नुरागो द्रुतचित्त उच्चैः Bhāg.11.2.4.

Scattered, diffused.

Indistinct.

Moved, softened; द्रुतं करुणया Māl.5.28; see द्रु.

तः A scorpion.

A tree.

A cat.

तम् the act of running; अलं द्रुतेन वः शूरा इति द्रोणो$भ्यभाषत Mb.7.16.18.

A particular faulty pronunciation of vowels. -तम् ind. Quickly, swiftly, speedily, immediately. -Comp. -गति a. going quickly, hastening. -पद a.

going quickly.

a form of metre.-मध्या ibid. -विलम्बितम् N. of a metre; see App. I.

द्रुत [druta] द्रुतिः [drutiḥ], द्रुतिः See under द्रु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रुत mfn. quick , speedy , swift MBh. R.

द्रुत mfn. quickly or indistinctly spoken Gi1t.

द्रुत mfn. flown , run away or asunder Ka1v. Pur.

द्रुत mfn. dissolved , melted , fluid Ka1v.

द्रुत m. a scorpion L.

द्रुत m. a tree(See. द्रुणand द्रुम) L.

द्रुत n. a partic. faulty pronunciation of vowels Pat.

"https://sa.wiktionary.org/w/index.php?title=द्रुत&oldid=317197" इत्यस्माद् प्रतिप्राप्तम्