द्रू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रू, न ग ञ वधे गतौ । इति कविकल्पद्रुमः ॥ (स्वां-क्र्यां च-उभं-सकं-सेट् ।) न ञ, द्रूणोति द्रूणुते । ग ञ, द्रूणाति द्रूणीते । इति दुर्गादासः ॥

द्रूः, पुं, (द्रवति स्रवतीति । द्रु + “क्विप् वचि- प्रच्छीति ।” उणां २ । ५७ । इति क्विप् दीर्घश्च ।) स्वर्णम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रू¦ गतौ बधे च स्वा॰ क्य्रा॰ च उ॰ सक॰ सेट्। द्रूणोति द्रूणुतेद्रूणाति द्रूणीते अद्रावीत् अद्रविष्ट। दुद्राव। दुद्रविथ। द्रविता द्रविष्यति।

द्रू¦ पु॰ द्रू--क्विप्। हिरण्ये उज्ज्वद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रू¦ r. 9th cl. (ञ) द्रूञ् (द्रूणोति, द्रणुते, द्रूणाति, द्रूणीते)
1. To go, to move.
2. To hurt, to injure, to wound or kill. स्वा० क्य्रा० उ० सक० सेट् |

द्रू¦ m. (द्रूः) Gold. E. द्रु to go, क्विप् affix, and the vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रू [drū], 5, 9 P. (द्रूणो-णा-ति)

To hurt, injure.

To go, move.

द्रूः [drūḥ], a. Taking any form at will. -m. Gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रू cl.9 P. द्रूणाति, to hurl , throw MaitrS. ( v.l. द्रुण्); cl.5 P. द्रूणोति, to kill or to go Dha1tup. xxvii , 33 ( v.l. )

द्रू mfn. taking any shape at will L.

द्रू f. (?) gold Un2. ii , 57.

"https://sa.wiktionary.org/w/index.php?title=द्रू&oldid=317620" इत्यस्माद् प्रतिप्राप्तम्