सामग्री पर जाएँ

द्रोघ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोघ¦ त्रि॰ द्रुह्--कर्मणि घञ् बा॰ वेदे कुत्वम्। द्रोहविषये
“हेषसा द्रोघमित्रान्” ऋ॰

१० ।

८९ ।

१२
“द्रोघमित्रान्द्रुग्धानि मित्राणि यैः ते द्रोघमित्राः” भा॰। करणे घञ्। द्रोहसूचकवाक्यादौ
“द्रोघाय चिद्वचस आनवाय” ऋ॰

६ ।

६२ ।


“द्रोघायातिद्रोहात्मकाय वचसे” मा॰
“द्रोघवाचस्ते निरृथं सचन्ताम्” ऋ॰

७ ।

१०

४ ।

१४

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोघः [drōghḥ], Injury, damage. -Comp. -वचस् a. Using injurious or malicious words; cf. Rv.6.62.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोघ in घाय वचसेfor द्रोघ-वचसे, using injurious or malicious words RV. vi , 62 , 9.

"https://sa.wiktionary.org/w/index.php?title=द्रोघ&oldid=317721" इत्यस्माद् प्रतिप्राप्तम्