द्रोणि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणिः, स्त्री, (द्रवतीति । द्रु गतौ + “वहिश्रिश्रुयु- द्रुम्लेति ।” उणां ४ । ५१ । इति निः स च नित् ।) द्रोणी । इत्यमरटीकायां भरतः ॥ (पुं, अश्व- त्थामा । स तु अष्टममन्वन्तरगतानां ऋषीणा- मन्यतमः । यथा, मार्कण्डेये । ८० । ४ । “ऋष्यशृङ्गस्तथा द्रोणिस्तत्र सप्तर्षयोऽभवन् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणि(णी)¦ स्त्री द्रवति गच्छति जलम् द्रु--नि वा ङीप्।

१ काष्ठाम्बुवाहिन्याम् अमरः। (डोङ्गा)

२ जलाधारेकदलीत्वगादि निर्मिते पात्रभेदे
“तैलपूर्णे कटाहेवा द्रोण्यां वा शायवेत् नृपम्” सुश्रुतः
“भरद्वाजस्य चस्कन्नं शुक्रं द्रोण्यामवर्द्धत” भा॰ आ॰

६३ अ॰

४ काष्ठमयेस्नानपात्रे

५ पर्वतानाममन्तरे देशभेदे च
“शैलानामन्तरेद्रोण्यः सिद्धचारणसेविताः” शब्दार्थचि॰ धृतवाक्यम्।
“पूर्यन्तां पयसा नद्यो द्रौण्यश्च विपुलायताः” हरिवं॰

७४ अ॰। द्रोणस्य पत्नी ङीष्।

७ द्रोणपत्न्यां स्त्री

८ द्वि-सूर्पपरिमाणे वैद्यकभाषा

९ कदल्यां मेदि॰।

१० नीलीवृक्षेशब्दरत्ना॰

११ शैलसन्धौ हेमच॰

१२ इन्द्रचिर्भट्यां

१३ द्री-णोजलबणे च राजनि॰

१४ नदीभेदे उणादिकी॰

१५ द्रुते च

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणिः [drōṇiḥ] णी [ṇī], णी f. [द्रु-नि वा ङीप्; Uṇ.4.51]

An oval vessel of wood used for holding or pouring out water, a bucket, basin, baling-vessel; ततः प्रभाते वसिष्ठवचसा तैल- द्रोण्यां नरपतिं (दशरथं) निक्षिप्य... Rām. Champū. बालस्य च शरीरं तत् तैलद्रोण्यां निधापय Rām.7.75.2; Bhāg.1.57.8.

A water-reservoir (जलाधार).

A trough for feeding cattle.

A measure of capacity, equal to two Śūrpas or 128 shers.

The valley or chasm between two mountains; बृहद्द्रोणीशैलकान्तारप्रदेशमधितिष्ठतो माधवस्यान्तिकं प्रयामि Māl.9; हिमवद्द्रोणी &c.

N. of the wife of Droṇa.

The plantain tree.

The Indigo plant. -Comp. -दलः the Ketaka tree. -लवणम् a kind of salt.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणि f. trough , tub L.

द्रोणि f. a valley Nalac.

द्रोणि f. N. of a country L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(also द्रौणि) the future Veda व्यास in द्वापर yuga. Br. II. ३५. १२५; Vi. III. 3. २१; वा. ६१. १०४. [page२-145+ ३९]
(II)--a Sage of the 8th epoch of Manu. Vi. III. 2. १७.
"https://sa.wiktionary.org/w/index.php?title=द्रोणि&oldid=500416" इत्यस्माद् प्रतिप्राप्तम्