द्रोणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणी, स्त्री, (द्रोणि + कृदिकारादिति वा ङीष् ।) देशविशेषः । काष्ठाम्बुवाहिनी । गवादनी । इति मेदिनी । णे, १७ ॥ (कलशाकारपात्र- विशेषः । यथा, महाभारते । १ । ६३ । १०३ । “भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्द्धत ॥”) नीलीवृक्षः । इति शब्दरत्नावली ॥ शैलभेदः । शैलयोः सन्धिः । इति हेमचन्द्रः । ४ । १०० ॥ इन्द्रचिर्भिटी । द्रोणीलवणम् । इति राज- निर्घण्टः ॥ नदीविशेषः ॥ इत्युणादिकोषः ॥ द्विसूर्पपरिमाणम् । १२८ शेर इति भाषा । तत्पर्य्यायः । वाहः २ गोणी ३ । इति वैद्यक- परिभाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणी स्त्री।

काष्ठजलवाहिनी

समानार्थक:द्रोणी

1।10।11।2।3

उडुपं तु प्लवः कोलः स्रोतोऽम्बुसरणं स्वतः। आतरस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी॥

पदार्थ-विभागः : वाहनम्, द्रव्यम्, पृथ्वी, चलनिर्जीवः

द्रोणी स्त्री।

नीली

समानार्थक:नीली,काला,क्लीतकिका,ग्रामीणा,मधुपर्णिका,रञ्जनी,श्रीफली,तुत्था,द्रोणी,दोला,नीलिनी

2।4।95।1।4

रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी। अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोणी f. a wooden trough or tub MBh. Hariv. R. etc.

द्रोणी f. any vessel or implement made of wood , L.

द्रोणी f. a measure of capacity (= 2 शूर्पs = 128 Seras) L.

द्रोणी f. a valley Malatim. ix , 0/1 Pur.

द्रोणी f. a kind of creeper Bhpr.

द्रोणी f. of coloquintida(= इन्द्र-चिर्बिती) L.

द्रोणी f. of salt L.

द्रोणी f. N. of a country , of a mountain and of a river L.

द्रोणी f. of द्रोणSee.

"https://sa.wiktionary.org/w/index.php?title=द्रोणी&oldid=317963" इत्यस्माद् प्रतिप्राप्तम्