द्रोह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोहः, पुं, (द्रुह् + भावे घञ् ।) जिघांसा । अनिष्टचिन्तनम् । तत्पर्य्यायः । अपक्रिया २ । इति हेमचन्द्रः । ६ । १५१ ॥ यथा, कूर्म्मपुराणे । “देवद्रोहाद्गुर्रोर्द्रोहः कोटिकोटिगुणाधिकः ॥” (छद्मवधः । यथा, मनौ । ७ । ४८ । “पैशुन्यं साहसं द्रोह ईर्षासूयार्थदूषणम् । वाग्दण्डश्चापि पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥” “द्रोहश्छद्मवधः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोह¦ पु॰ द्रुह--भावे घञ्।

१ अनिष्टचिन्तने

२ छद्मबधे

३ हिंसामात्रे च।
“पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम्। वाग्दण्डजञ्च पारुष्यं क्रोधजीऽपि गणोऽष्टकः” मनुःद्रोहश्छद्मबधः” कुल्लू॰
“द्रोहो जिघांसा” म॰ त॰ रघु॰
“विनापि शीर्षकात् कुर्य्यात् नृपद्रोहे तु पातके” मनुःअत्र हन्तुमिच्छा अनिष्टचिन्तनं वा द्रोहपदार्थः।
“द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम्” काव्यप्र॰ द्रोहः जातोऽस्य तारका॰ इतच्। द्रोहितजातद्रोहे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोह¦ m. (-हः)
1. Mischief, malice, trespass, injury.
2. Offence, wrong.
3. Rebellion. E. द्रुह् to hurt or injure, affix भावे घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोहः [drōhḥ], [द्रुह् भावे-घञ्]

Plotting against, seeking to hurt or assail, injury, mischief, malice; अद्रोहशपथं कृत्वा Pt.2.35; मित्रद्रोहे च पातकम् Bg.1.38; Ms.2.161;7.48; 9.17.

Treachery, perfidy.

Wrong, offence.

Rebellion.

Comp. अटः A religious imposter, hypocrite, imposter.

a hunter.

a false man.-चिन्तनम् a malicious thought, malice prepense; a thought or attempt to injure. -बुद्धि a. bent on mischief or evil design. (-द्धिः f.) a wicked or evil purpose.-भावः hostile disposition; Ms.9.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोह m. injury , mischief. harm , perfidy , treachery , wrong , offence Mn. MBh. R. etc.

द्रोह etc. See. above.

"https://sa.wiktionary.org/w/index.php?title=द्रोह&oldid=500417" इत्यस्माद् प्रतिप्राप्तम्