द्रोही

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रोही, [न्] पुं, (द्रोहोऽस्त्यस्येति इनिः । यद्वा, द्रुह्यतीति णिनिः ।) द्रोहकः । परानिष्ट- चिन्तकः । यथा, -- “मित्रद्रोही कृतघ्नश्च ये च विश्वासधातकाः । ते नरा नरके यान्ति यावच्चन्द्रदिवाकरौ ॥” इति ससेमिरोपाख्यानम् ॥ (यथा च, कथासरित्सागरे । ५ । ६३ ॥ “तच्छ्रुत्वाचिन्तयद्राजा नूनं द्रोही स एव मे ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्रोही&oldid=141833" इत्यस्माद् प्रतिप्राप्तम्