द्रौपदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदी, स्त्री, (द्रुपदस्यापत्यं स्त्री । द्रुपद + अण् । ङीप् ।) द्रुपदराजकन्या । तत्पर्य्यायः । पाञ्चाली २ कृष्णा ३ सैरिन्ध्री ४ नित्ययौवना ५ वेदिजा ६ याज्ञसेनी ७ । इति हेमचन्द्रः । ३ । ३७४ ॥ अस्याः पञ्चस्वामिकारणं यथा, -- वह्निरुवाच । “शृणु राम ! महाभाग ! सीतासंगोपनं कुरु । सप्ताहाभ्यन्तरे चैव रावणो दुष्टराक्षसः । दुर्निवार्य्यः प्राक्तनेन जानकीञ्च हरिष्यति ॥ राम उवाच । सीतां गृहीत्वा त्वं गच्छ छायात्रैव तु तिष्ठतु । कलत्रवर्ज्जनं कर्म्म सर्व्वेषाञ्च जुगुप्सितम् ॥ सीतां गृहीत्वा प्रययौ रुदन्तीञ्च हुताशनः । सीतायाः सदृशी छाया तस्थौ श्रीरामसन्निधौ ॥ सा च छाया हृता पूर्ब्बं रावणेन बलीयसा । समुद्दधार तां रामो निहत्य तं सबान्धवम् ॥ वह्रौ परीक्षाकाले च छाया वह्नौ विवेश ह । अग्निश्छायाञ्च संरक्ष्य ददौ रामाय जानकीम् ॥ सा च छाया तपश्चक्रे नारायणसरोवरे । तपश्चकार दिव्यञ्च शतवर्षञ्च शूलिनः ॥ वरं वृणुष्व भद्रे ! तमुवाच शङ्करश्च ताम् । उवाच सा शिवं व्यग्रा भर्त्तुर्दुःखेन दुःखिता ॥ पतिन्देहि पञ्चधा सा वरं वव्रे त्रिलोचनम् । सर्व्वसम्पत्प्रदस्तुष्टस्तस्यै शर्व्वो वरं ददौ ॥ महादेव उवाच । साध्वि ! त्वं पञ्चधा ब्रूहि पतिन्देहीति व्याकुला । पञ्चेन्द्राश्च हरेरंशा भविष्यन्ति प्रियास्तव ॥ ते च सर्व्वे च पञ्चेन्द्राश्चाधुना पञ्च पाण्डवाः । सा च छाया द्रौपदी च यज्ञकुण्डसमुद्भवा ॥ कृते युगे वेदवती त्रेतायां जनकात्मजा । द्बापेरे द्रौपदी छाया तेन कृष्णा त्रिहायणी ॥ वैष्णवी कृष्णभक्ता च तेन कृष्णा प्रकीर्त्तिता । स्वर्गलक्ष्मीर्महेन्द्राणां सा च पश्चाद्भविष्यति ॥ राजा ददौ फाल्गुनाय कन्यायाश्च स्वयंवरे । पप्रच्छ मातरं वीरो वस्तु प्राप्तं मयाधुना ॥ तमुवाच स्वयं माता गृहाण भ्रातृभिः सह । शम्भोर्वरेण पूर्ब्बञ्च परत्र मातुराज्ञया ॥ द्रौपद्याः स्वामिनस्तेन हेतुना पञ्चपाण्डवाः । चतुर्द्दशानामिन्द्राणां पञ्चेन्द्राः पञ्चपाण्डवाः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११५ अध्यायः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदी¦ f. (-दी) A proper name. DRAUPADI4, the daughter of DRUPADA, king of Pancha4la, and the common wife of the five Pa4ndava princes. E. द्रपद the father of this lady, and अण् and ङीप् affixes.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदी [draupadī], [द्रुपदस्यापत्यं स्त्री-अण् ङीप्] N. of the daughter of Drupada, king of the Pāñchālas. [She was won by Arjuna at her Svayaṁvara ceremony, and when he and his brothers returned home they told their mother that they had that day made a great acquisition. Whereupon the mother said, "Well, then, my dear children, divide it amongst yourselves." As her words once uttered could not be changed, she became the common wife of the five brothers. When Yudhiṣṭhira lost his kingdom and even himself and Draupadī in gambling, she was grossly insulted by Duhśāsana (q. v.) and by Duryodhana's wife. But these and the like insults she bore with uncommon patience and endurance, and on several occasions, when she and her husbands were put to the test, she saved their credit (as on the occasion of Durvāsas begging food at night for his 6, pupils). At last, however, her patience was exhausted, and she taunted her husbands for the very tame way in which they put up with the insults and injuries inflicted upon them by their enemies (see. Ki.1.29-46). It was then that the Pāṇḍavas resolved to enter upon the great Bhāratī war. She is one of the five very chaste women whose names one is recommended to repeat; see अहल्या.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्रौपदी f. See. below.

द्रौपदी f. patr. of कृष्णा(wife of the Pa1n2. du. princes) MBh. Hariv. etc. (identified with उमा, SkandaP. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the daughter of यज्ञसेन-Draupada, queen of the पाण्डवस् and mother of five sons born to five brothers: Prativindhya to युधिष्ठिर, श्रुतसेन to भीम, श्रुतकीर्ति to Arjuna, श्रुतानीक to Nakula and श्रुतकर्म to Sahadeva; फलकम्:F1: भा. IX. २२. 2, २८; M. ५०. ५१; वा. ९९. २४६; Vi. IV. २०. ४१-2;फलकम्:/F paid respects to कृष्ण; being newly married was bashful; फलकम्:F2: भा. X. ५८. 5.फलकम्:/F consoled by कृष्ण and सत्यभामा when banished to forest with her husbands; फलकम्:F3: Ib. X. ६४. १०.फलकम्:/F joy at कृष्ण's visit to Indraprastha; welcomed रुक्मिणी and the other wives of कृष्ण; served food, etc., in the राजसूय; performed अवभृत with युधिष्ठिर after the राजसूय; Duryodhana's mind on; laughed at Duryodhana's fall in the सभा of Maya; फलकम्:F4: Ib. X. ७१. ४१-3; ७५ (whole).फलकम्:/F asked कृष्ण's wives about their marriage when all met at Syaman- तपञ्चक and was lost in wonder. फलकम्:F5: Ib. X. ८३. 6-7; ८४. 1;फलकम्:/F Her sons were killed while asleep by अश्वत्थाम; when the murderer was brought before her, she ordered his release as he was a Brahmana and the son of the preceptor; followed the funeral party to the Ganges for the cremation of her dead sons; फलकम्:F6: Ib. I. 7. १४ to the end; 8. 1 and 3, १७; १०. 9;फलकम्:/F was one among the party that welcomed Vidura; फलकम्:F7: Ib. I. १३. 4.फलकम्:/F out of devotion to वासुदेव attained His lotus feet. फलकम्:F8: Ib. I. १५. ५०.फलकम्:/F Felt sorry for the loss of Duryodhana and others. फलकम्:F9: M. १०३. १२; ११२. 1; २४४. 4.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DRAUPADĪ : Pāñcālī, the wife of the Pāṇḍavas. (See under Pāñcālī).


_______________________________
*1st word in right half of page 246 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्रौपदी&oldid=431228" इत्यस्माद् प्रतिप्राप्तम्