द्वय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वयम्, क्ली, (द्वौ अवयवौ यस्य । द्वि + “संख्याया अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् । “द्बित्रिभ्यान्तयस्यायज्वा ।” ५ । २ । ४३ । इति तयस्यायच् ।) द्व्यात्मकम् । दुइ इति भाषा । तत्पर्य्यायः । उभौ २ द्बौ ३ युगलम् ४ द्वितयम् ५ युगम् ६ द्वैतम् ७ यमम् ८ द्बन्द्वम् ९ यग्गम् १० यमलम् ११ यामलम् १२ । इति हेमचन्द्रः । ६ । ५९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय¦ न॰ अवयवम् द्वि--अवयवे तयप् तस्य वा अयच्।

१ द्वयोरवयवे

२ द्वित्वे अत्र स्त्रीत्वमपि ङीप्।
“अतद्द्वयीजित्वर-सुन्दरान्तरे” नैष॰
“कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः” भा॰ र॰ द्वे अवयवे यस्य अयच्।

२ द्वित्वान्विते त्रि॰[Page3795-b+ 38] अयचः तयप्स्थानिकत्वात् जसि सर्वनामता
“द्वयेऽप्य-मुच्यन्त विनीतमार्गाः” माघः
“व्यथां द्वयेषामपि मेदिनीभृतामिति” माघे द्वयेषामित्यसाधु अन्ये तु द्वयं द्वित्व-मिच्छन्ति इष--क्विप् तेषामिति समर्थन्ते। स्त्रियांङीप्।
“द्वयीषु निःक्षेप इवार्पितं द्वयम्” कुमा॰ अत्रद्वयेऽपीति पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय¦ mn. (-यः-यं) A pair, a couple, two, chiefly used in composition, as पुरुषद्वयं two men. E. द्वि two, तयप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय [dvaya], a. (-यी f.)

Two-fold, double, of two kinds or sorts; अनुपेक्षणे द्वयी गतिः Mu.3; कुसुमस्तबकस्येव द्वयी वृत्तिर्मन- स्विनः । मूर्ध्नि वा सर्वलोकस्य विशीर्येत वने$थवा ॥ Bh.2.14. (v. l.); sometimes used in pl. also; see Śi.3.57.

Relating to द्वैत (q. v.); अविद्यमानो$प्यवभाति हि द्वयः Bhāg.11.2.38.

यम् Pair, couple, brace (usually at the end of comp.); द्वितयेन द्वयमेव संगतम् R.8.6;1.19;3.8;4.4.

Two-fold nature, duplicity.

Untruthfulness.

(In gram.) The masculine and feminine gender. -यी A pair, couple.-Comp. -अतिग a. one whose mind is freed from the influence of the two bad qualities रजस् and तमस्, a saint or a virtuous man. -आत्मक a. of a two-fold nature.वादिन् a.

double-tongued, insincere.

= द्वैतवादी q. v.-हीन a. of the neuter gender.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वय mf( ई)n. (fr. and in comp = द्वि)twofold , double , of 2 kinds or sorts RV. AV. Br. MBh. etc. ( येm. pl. S3is3. iii , 57 )

द्वय n. couple , pair

द्वय n. two things , both ( e.g. तेजो-, the 2 luminaries S3ak. iv , 2 ) Ya1jn5. MBh. Ka1v. etc. ( ifc. आR. i , 29 , 14 )

द्वय n. twofold nature , falsehood RV. i , 147 , 4 etc.

द्वय n. the masc. and fem. gender Gr.

"https://sa.wiktionary.org/w/index.php?title=द्वय&oldid=318459" इत्यस्माद् प्रतिप्राप्तम्