द्वा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वाः, [र्] स्त्री, (द्वारयतीति । द्वृ वरणे + णिच् + बाहुलकात् क्विप् ।) द्बारम् । इत्यमरः । २ । २ । १३ ॥ (यथा, भागवते । ३ । ५ । १ । “द्बारि द्युनद्या-ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम् ॥”) उपायः । यथा, ज्ञानद्बारा भवेन्मुक्तिरिति ज्ञानशास्त्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वा स्त्री।

द्वारम्

समानार्थक:द्वा,द्वार,प्रतीहार,निर्यूह

2।2।16।1।1

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका। तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्.।

 : गुप्तद्वारम्, पार्श्वद्वारम्, नगरद्वारम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वा old nom. du. of द्व, substituted for द्विin comp. before other numerals etc.

"https://sa.wiktionary.org/w/index.php?title=द्वा&oldid=500421" इत्यस्माद् प्रतिप्राप्तम्