द्वाचत्वारिंशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वाचत्वारिंशत्, स्त्री, (द्व्यधिका चत्वारिंशत् । द्विशब्दस्य वा आत्वम् ।) द्बिचत्वारिंशत् । इति व्याकरणम् ॥ ४२ वेयाल्लिश इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वा(द्वि)चत्वारिंशत्¦ स्त्री द्व्यधिका चत्वारिंशत् द्विशब्दस्य वाआत्वम्। द्व्यधिकचत्वारिंशत्संख्यायाम् तदन्विते च। साप्रमाणमस्य ठत्। द्वा(द्वि)चत्वारिंशतिक तत्प्रमाणेत्रि॰पूरणे तमप् द्वा(द्वि)चत्वारिंशत्तम तत्संख्यापूरणे त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वाचत्वारिंशत्/ द्वा--चत्वारिं f. 42.( MBh. )

"https://sa.wiktionary.org/w/index.php?title=द्वाचत्वारिंशत्&oldid=318605" इत्यस्माद् प्रतिप्राप्तम्