द्वात्रिंशत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वात्रिंशत्, स्त्री, (द्व्यधिका त्रिंशत् । “द्व्यष्टनः संख्यायामिति ।” ६ । ३ । ४७ । इति आत्वम् ।) द्व्यधिकत्रिंशत् संख्या । तत्संख्येयाश्च । ३२ वत्रिश इति भाषा । यथा, द्वात्रिंशत्प्रसवे नार्य्या- श्चतुस्त्रिंशद्गमे नृणामित्यादि ज्योतिस्तत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वात्रिंशत्¦ स्त्री द्व्यधिका त्रिंशत द्वादेशः।

१ द्व्यधिकत्रिंशत्संख्यायां

२ तदन्विते। तस्याः पूरणः डट्। द्वात्रिंश-तमप् द्वात्रिंशत्तम तत्संख्यापूरणे त्रि॰ स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वात्रिंशत्/ द्वा--त्रिंशत् f. ( द्वा-)32

"https://sa.wiktionary.org/w/index.php?title=द्वात्रिंशत्&oldid=318636" इत्यस्माद् प्रतिप्राप्तम्