द्वादशन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशन्¦ त्रि॰ द्वौ च दश च द्व्यधिका वा दश।

१ द्व्यधिकायांद्वियुतायां वा दशसंख्यायां

२ तद्युते च
“द्वादश प्रति-मास्यानि आद्यं षाण्माषिके तथा” ति॰ त॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशन्¦ mfn. plu. (-श) Twelve. E. द्वा for द्वि two, and दशन् ten.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशन्/ द्वा--दशन् See. below.

द्वादशन्/ द्वा-दशन् pl. ( nom. acc. द्वा-दश, instr द्वा दशभिस्dat. abl. शभ्यस्, loc शा-सुgen. शानाम्, according to Pa1n2. 6-1 , 179 , 180 in Class. also शभिस्, शभ्यस्, शसु)twelve RV. etc. [ cf. Zd. dva-das3an ; Gk. ? ; Lat. duo-decim.]

"https://sa.wiktionary.org/w/index.php?title=द्वादशन्&oldid=500423" इत्यस्माद् प्रतिप्राप्तम्