सामग्री पर जाएँ

द्वादशवार्षिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशवार्षिक¦ त्रि॰ द्वादश वर्षान् अधीष्टः भृतो भूतो वाउत्तरपदवृद्धिः। द्वादश वर्षान् व्याप्य

१ अधीष्टे सत्कृत्य-नियोजिते

२ भृते कर्मकरे

३ भूते स्वसत्तयाव्यापकेब्रह्महत्यानोदके व्रतभेदे च तच्च प्रा॰ वि॰ दर्शितं यथा( तत्र मनुः
“ब्रह्महा द्वादशाव्दानि कुटीं कृत्वा वनेवसेत्। भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम्”। संवर्त्तः
“ब्रह्महा तु वनं गत्वा वनवासो जटी ध्वजी। वन्थान्येव फलान्यंश्नन् सर्वकामविवर्जितः। भिक्षार्थीविचरेद्ग्रामं वन्यैर्यदि न जीवति। चातुर्वर्ण्यं चरे-द्भैक्ष्यं खट्वाङ्गी संयतः पुमान्। भिक्षित्वैवं समादायवनं गच्छेत्ततः पुनः। वनवासी स पापात्मा सदाकाल[Page3805-a+ 38] मतन्द्रितः। ख्यापयन्नेव तत् पापं ब्रह्मघ्नः पाप-कृत्तमः। अनेनैव विधानेन द्वादशाव्दं समाचरेत्”।
“तस्मादुक्तनिष्कृतिकेष्वपि प्राजापत्यादयो योजनीयाः। तत्र द्वादशवार्षिकव्रते द्वादशदिनान्येकैकं प्राजापत्यम्प-रिकल्प्य गण्यमाने प्राजापत्यानां षष्ठ्यधिकशतत्रयं द्वाद-शवार्षिकवैकल्पिकमनुष्ठेयं भवति। तदशक्तौ तावत्यो वाधेनवोदातव्याः” मिता॰। रघु॰ मते तदर्द्धमिति भेदः। भाविनि तु
“वर्षस्याभविष्यति” पा॰ नीत्तरपदवृद्धिः। द्वादशवर्षिक द्वादशवर्षान् भाविनि ज्वरादौ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशवार्षिक/ द्वा-दश--वार्षिक mf( ई)n. ( v.l. वर्)12 years old , lasting 12 years Mn.

"https://sa.wiktionary.org/w/index.php?title=द्वादशवार्षिक&oldid=319026" इत्यस्माद् प्रतिप्राप्तम्