द्वादशाह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशाह¦ पु॰ द्वादशभिरहोभिर्निर्वृत्तः ठञ् तस्य लुक्,द्वादशमहः कर्म॰, द्वादशानामह्नां समाहारो वा टच्समा॰ अह्नाहान्तत्वात् पुंस्त्वम्।

१ द्वादशभिरहोभिःसाध्ये यागभेदे द्वादशरात्रशब्दे दृश्यम्।

२ द्वादशेदिने
“द्वादशाहः प्रशस्यते” स्मृतिः।

३ द्वादशदिनसमा-हारे
“मुख्यं श्राद्धं मासि मासि अपर्य्याप्तावृतुं प्रति। द्वादशाहेन वा कुर्य्यादेकाहे द्वादशाथ वा” ति॰ त॰। अत्र अपवर्गे तृतीया द्वादशानां श्राद्धाणां मध्ये प्रत्य-हमेकैककरणेन द्वादशदिनव्यापकता बोध्या” द्वादश दि-नानि च आद्यमाससम्बन्धीनि ग्राह्याणीति बोध्यम्। द्वादशाहम् अधीष्टो भूतोभूतो भावी वा” पा॰ ठञ् तस्यलुक्। द्वादशदिनं व्याप्य

४ सत्कृत्यनियोजिते

५ भृतेकर्मकरे स्वसत्तया तद्व्यापके

६ यागादौ

७ तत्र भाविनिज्वरादौ च
“ऐकाहिकेषु विकारेषु द्वादशाहिकेषु च य-थार्थं प्रयोगः” कात्या॰ श्रौ॰

१२ ।

६ ।

२५ सूत्रे कर्कः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशाह/ द्वादशा mfn. lasting 12 days

द्वादशाह/ द्वादशा mfn. a period or ceremony of 12 days AV. S3Br. Mn. MBh.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वादशाह पु.
(द्वादशानां अह्नां समाहारः तेन विशिष्टः सोमयागः) बारह दिन तक चलने वाला एक सोमयाग, [जिसमें एक ‘दशाह’ षोडशी के रूप में, प्रथम एवं चतुर्थ दिन वाला ‘षडह’ एवं शेष उक्थ्य] तीन छन्दोम (उक्थ्य) दिन, एक ‘अगिन्ष्टोम’ दिन जिसके पूर्व एवं पश्चात् अतिरात्र (दो दिन) होता है; यह अहीन और सत्र दोनों प्रकार का होता है, आप.श्रौ.सू. 21. द्वारेउत्सृजति (द्वारे=द्वार+द्वि.द्वि.व., उत्सृजति=उद्+सृज्+लट् प्र.पु.एक.व.) दो द्वारों को छोड़ देता है(अर्थात् तदर्थ व्यवस्था करता है), भा.श्रौ.सू. 12.8.16

"https://sa.wiktionary.org/w/index.php?title=द्वादशाह&oldid=500424" इत्यस्माद् प्रतिप्राप्तम्