द्वारपाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपालः, त्रि, (द्वारं पालयतीति । पालि + “कर्म्मण्यन् ।” ३ । २ । १ । इत्यण् ।) द्वार- रक्षकः । दरवान् । इति पारस्य भाषा । तत्- पर्य्यायः । प्रतीहारः २ द्वाःस्थः ३ द्वाःस्थितः ४ दर्शकः ५ । इत्यमरः । २ । ८ । ६ ॥ वेत्रधारकः ६ द्वौःसाधिकः ७ वर्त्तरूकः ८ गर्व्वाटः ९ दण्डवासी १० । इति त्रिकाण्डशेषः ॥ द्वारस्थः ११ क्षत्ता १२ द्वारपालकः १३ दौवारिकः १४ वेत्री १५ उत्सारकः १६ दण्डी १७ । इति हेमचन्द्रः ॥ अस्य विवरणं दौवारिकशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल पुं।

द्वारपालकः

समानार्थक:प्रतीहार,द्वारपाल,द्वाःस्थ,द्वास्थित,दर्शक,क्षन्त्रृ

2।8।6।1।2

प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः। रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ॥

स्वामी : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल¦ त्रि॰ द्वारं पालयति पालि--अण्।

१ द्वाररक्षके दौ-वारिकशब्दे

३७

७१ पृ॰ अस्य लक्षणम्
“ततो मङ्कणकं गत्वाद्वारपालं महाबलम्। तं यक्षमभिवाद्यैव गोसहस्रं फलंलभेत्” भा॰ व॰

८३ अ॰। ततोऽर्घपात्रं विन्यस्य द्वारपालान्समर्चयेत्” तन्त्रसा॰ देवताभेदे द्वारपालभेदाः तत्र तत्रप्रकरणे तन्त्रोक्ता ज्ञेयाः।

२ तीर्थभेदे च
“ततो गच्छेतराजेन्द्र! द्वारपालं तरण्डकम्। तच्च तीर्थं सरस्वत्यांयक्षेन्द्रस्य महात्मनः। तत्र स्नात्वा नरो राजन्नग्निष्टोम-फलं लभेत्” भा॰ व॰

८३ अ॰ स्त्रियां ङीप्। अस्या अपत्यंरेबत्या॰ ठक् न ढक्। द्वारपालिक द्वारपाल्या अपत्येपुंस्त्री॰। स्त्रियां ङीत्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल¦ m. (-लः) A warder, a door-keeper. E. द्वार a door, and पाल who protects; also with कन् added द्वारपालक, or with the radical finals dropped द्वारप |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वारपाल/ द्वार--पाल m. id. MBh. Hariv. etc. ( f( ई). g. रेवत्य्-आदि)

द्वारपाल/ द्वार--पाल m. N. of various यक्षs and of sacred places connected with them MBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a description of, on the gate-way to शिव's abode; tiger's skin as clothing and holding त्रिशूल and पट्टिश; फलकम्:F1: Br. III. ३२. १२-16.फलकम्:/F eight of them invoked in tank rituals. फलकम्:F2: M. ५८. ११-12.फलकम्:/F [page२-148+ ३०]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvārapāla  : nt.: Name of a city (pura) ?

Nakula subjugated the city in his expedition to the west (pratīcīm abhito diśam 2. 29. 2) before the Rājasūya (tathā vṛndāṭakaṁ puram/dvārapālaṁ ca tarasā vaśe cakre mahādyutiḥ) 2. 29. 10.


_______________________________
*1st word in right half of page p537_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvārapāla  : nt.: Name of a city (pura) ?

Nakula subjugated the city in his expedition to the west (pratīcīm abhito diśam 2. 29. 2) before the Rājasūya (tathā vṛndāṭakaṁ puram/dvārapālaṁ ca tarasā vaśe cakre mahādyutiḥ) 2. 29. 10.


_______________________________
*1st word in right half of page p537_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=द्वारपाल&oldid=445525" इत्यस्माद् प्रतिप्राप्तम्