द्वाषष्टि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वा(द्वि)षष्टि¦ स्त्री द्व्यधिका षष्टिः द्वौ च षष्टिश्च च वावा आत् एकव॰।

१ द्व्यधिकषष्टिसंख्यायां

२ तद्युते च। पक्षेद्विषष्टिरप्यत्र तया युतं शतादि ड। द्वा(द्वि)षष्ट तद्युतेशतादौ। सा परिमाणमस्य ठन्। द्वा(द्वि)षष्टिक तत्परि-माणके त्रि॰ पूरणे तमप्। द्वा(द्वि)षष्टितम डट्द्वा(द्वि)षष्ट तत्संख्यापूरणे डटि स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वाषष्टि/ द्वा--षष्टि f. 62 MBh.

"https://sa.wiktionary.org/w/index.php?title=द्वाषष्टि&oldid=319882" इत्यस्माद् प्रतिप्राप्तम्