द्वि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विः, व्य, द्वौ वारौ, इति सुच्प्रत्ययेत साध्यम् । (यथा, रामायणे । २ । १८ । ३० “करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ॥”) सर्व्वनामान्तर्गतद्विशब्दस्य पुंसि रूपं द्वौ । स्त्रियां क्लीवे च द्वे । तद्वाचकानि यथा, पक्षः १ नदी- कूलम् २ असिधारा ३ रामपुत्त्रः ४ चक्षुः ५ हस्तः ६ स्तनः ७ । इति कविकल्पलता ॥ सहचरौ यथा, इन्द्राग्नी १ नारदपर्व्वतौ २ अश्विनीकुमारौ ३ भार्य्यायती ४ । इति महा- भारते वनपर्व्व ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वि¦ त्रि॰ द्वि॰ व॰। द्वृ--ड।

१ द्वित्वसंख्यायां
“द्व्येकयोर्द्विवचनै-कवचने” पा॰ द्वित्वार्थकताया भाष्याद्युक्तेः।

२ द्वित्वसं-ख्यान्विते च। सर्वनामकार्यं तस्य जसादिप्राप्त्यभावात्त्यदादित्वात् अत्वम्। द्वौ द्वे। द्वयोः स्त्रियोः पुत्रः द्विपुत्रइत्यादौ सर्वनामत्वात् वृत्तिमात्रे पुंवद्भावः। अकच्। द्वके इत्यादि। स्वार्थे केनोपपत्तौ चित्स्वरार्थमकच्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वि¦ dual only. mf. (-द्वौ) n. (-द्वे) Two. m. (-द्विः) Two, (of times, &c.) is only used in composition, as अतिद्वि a thing more than two, and inflected like other nouns in इः in composition with other nume- rals, it is changed to द्वा, as द्वादश twelve, द्वाविंशति twenty-two, द्वात्रिंशत् thirty-two, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वि [dvi], num. a. (Nom. du. द्वौ m., द्वे f., द्वे n.) Two, both; सद्यः परस्परतुलामधिरोहतां द्वे R.5.68. (N. B. In comp. द्वा is substituted for द्वि necessarily before दशन्, विंशति and त्रिंशत् and optionally before चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति and नवति, द्वि remaining unchanged before अशीति.) [cf. L.duo, bis or bi in comp.; Gr. duo, dis; Zend dva; A. S.twi.] -Comp. -अक्ष a. two-eyed, binocular. द्व्यक्षीं त्र्यक्षीं ललाटाक्षीम् Mb. -अक्षर a. dissyllabic. (-रः) a word of two syllables. -अङ्गुल a. two fingers long. (-लम्) two fingers' length. -अणुकम् an aggregate or molecule of two atoms, a diad. विषयो द्व्यणुकादिस्तु ब्रह्माण्डान्त उदाहृतः Bhāṣāparichchheda. -अन्तर a. separated by two intermediate links. -अर्थ a.

having two senses.

ambiguous, equivocal.

having two objects in view. ˚करa. accomplishing two objects; आम्रश्च सिक्तः पितरश्च तृप्ता एका क्रिया द्व्यर्थकरीह लोके Vāyu P. ˚त्वम् the state of having to convey two senses; द्व्यर्थत्वं विप्रतिषिद्धम् MS.7.1.6.-अर्ध a. 1. -अवर a. at least two; द्व्यवरान् भोजयेद् विप्रान् पायसेन यथोचितम् Bhāg.8.16.43. -अशीत a. eighty-second.-अशीतिः f. eighty-two. -अष्टम् copper. ˚सहस्रम् 16.-अहः a period of two days. -आत्मक a.

having a double nature.

being two. -आत्मकाः m. (pl.) the signs of the zodiac Gemini, Virgo, Sagittarius and Pisces.-आमुष्यायणः 'a son of two persons or fathers', an adopted son who remains heir to his natural father though adopted by another. -आम्नात a. twice mentioned. -आहिक a. recurring every day (fever).-ऋचम् (द्वृचम् or द्व्यर्चम्) a collection of two verses orriks. -एकान्तर a. separated by two or by one (degree); द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् Ms.1.7.

कः, ककारः crow (there being two 'Ka's in the word काक).

the ruddy goose (there being two 'Ka's in the word कोक). -ककुद् m. a camel. -कर a. Yielding two senses, serving two purposes; तत्र द्विकरः शब्दः स्यात् । न च सकृदुच्चरितः शक्तो ŚB. on MS.12.1.4.-कार्षापणिक a. worth two कार्षापणs -कौडविक a. containing or worth two कुडवs. -गत a ambiguous.-गु a. exchanged or bartered for two cows. (-गुः) a subdivision of the Tatpuruṣa compound in which the first member is a numeral; द्वन्द्वो द्विगुरपि चाहम् Udb.-गुण a. double, twofold; पितुर्वधव्यसनमिदं हि येन मे चिरादपि द्विगुणमिवाद्य वर्धते Mu.5.6 (द्रिगुणाकृ to plough twice; द्विगुणीकृ to double, increase; द्विगुणीभूत a. double, augmented).-गुणित a.

doubled, multiplied by two; वैरोचनैर्द्विगुणिताः सहसा मयूखैः Ki.5.46.

folded double.

enveloped.

doubly increased, doubled. -चरण a. having two legs, two-legged; द्विचरणपशूनां क्षितिभुजाम् Śānti.4.15.-चत्वारिंश a. (द्वि-द्वा-चत्वारिंश) fortysecond. -चत्वारिंशत्f. (द्वि-द्वा चत्वारिंशत्) forty-two. -चन्द्रधी, -मतिः The illusion of seeing two moons due to an eye disease called Timira; N.13.42. -जः 'twice-born'

a man of any of the first three castes of the Hindus (a Brāhmaṇa, Kṣatriya or Vaiśya); मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः Y.1.39.

Brāhmaṇa (over whom the Saṁskāras or purificatory rites are performed); जन्मना ब्राह्मणो ज्ञेयः संस्कारै- र्द्विज उच्यते.

any oviparous animal, such as a bird, snake, fish &c.; Mb.12.361.5. (द्विजश्रेष्ठ = द्विजाना- मण्डजानां सर्पाणां श्रेष्ठ); स तमानन्दमविन्दत द्विजः N.2.1; Ś.5.22; R.12.22; Mu.1.11; Ms.5.17.

a tooth; कीर्णं द्विजानां गणैः Bh.1.13. (where द्विज means 'a Brāhmaṇa' also).

A star; L. D. B.

A kind of horse; जलोद्भवा द्विजा ज्ञेयाः Aśvachikitsā.

A Brahmachārī; Bhāg.11.18.42. ˚अग्ऱ्य a Brāhmaṇa. ˚अयनी the sacred thread worn by the first three castes of the Hindus. ˚आलयः

the house of a dvija.

a nest. ˚इन्द्रः, ˚ईशः

the moon; द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया Śi.12.3.

an epithet of Garuḍa.

camphor. ˚दासः a Sūdra. ˚देवः

a Brāhmaṇa; Bhāg.8.15.37.

a sage; Bhāg.3.1.23.

N. of Brahmadeva; Bhāg. 5.2.16. ˚पतिः, ˚राजः an epithet of

the moon; इत्थं द्विजेन द्विजराजकान्तिः R.5.23.

Garuḍa.

camphor. ˚प्रपा

a trench or basin round the root of a tree for holding water.

a trough near a well for watering birds, cattle &c. ˚प्रियः kind of khadira. ˚प्रिया the Soma plant. ˚बन्धुः, ˚ब्रुवः

a man who pretends to be a Brāhmaṇa.

one who is 'twice-born' or a Brāhmaṇa by name and birth only and not by acts; cf. ब्रह्मबन्धु. ˚मुख्यः a Brāhmaṇa. ˚लिङ्गिन् m.

a Kṣatriya.

a pseudoBrāhmaṇa, one disguised as a Brāhmaṇa. ˚वाहनः an epithet of Viṣṇu (having Garuḍa for his vehicle). ˚सेवकः a Sūdra. -जन्मन् a.

having two natures.

regenerated.

oviparous (-m.). -जातिः m.

a man of any of the first three castes of the Hindus; एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः Ms.2.24.

a Brāhmaṇa. Ki.1.39; Ku.5.4. गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः H.

a tooth.

A kind of horse; लक्षणद्वयसम्बन्धाद् द्विजातिः स्यात् तुरङ्गमः Yuktikalpataru. -जातीय a.

belonging to the first three castes of the Hindus.

of a twofold nature.

of mixed origin, mongrel. (-यः) a mule. -जानि a having two wives. -जिह्व a. double-tongued (fig. also).

insincere.

(ह्वः) a snake; परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः Śi.1.63; R.11.64;14.41; Bv.1.2.

an informer, a slanderer, tale-bearer.

an insincere person

a thief.

particular disease of the tongue. -ज्या the sine of an arc.

ठः the sign visarga consisting of two dots.

N. of Svāhā, wife of Agni. -त्र a. (pl.) two or three; द्वित्राण्यहान्यर्हसि सोढुमर्हन् R.5.25; सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः Bh.2.121. -त्रिंश (द्वात्रिंश) a.

thirty second.

consisting of thirty two. -त्रिंशत् (द्वात्रिंशत्)f. thirty-two. ˚लक्षण a. having thirty-two auspicious marks upon the body. -दण्डि ind. stick against stick.-दत् a. having two teeth (as a mark of age). -दन्तः an elephant. -दल a. having two parts, two-leafed. -दश a. (pl.) twenty. -दश a.

(द्वादश) twelfth; गर्भात् तु द्वादशे विशः Ms.2.36.

consisting of twelve. -दशन् (द्वादशन्) a. (pl.) twelve. ˚अंशुः, ˚अर्चिस् m. an epithet of

the planet Jupiter.

Bṛihaspati, the preceptor of the gods. ˚अक्षः, ˚करः, ˚लोचनः epithets of Kārtikeya ˚अक्षरमन्त्रः- विद्या the mantra ऊँ नमो भगवते वासुदेवाय; गन्धधूपादिभिश्चार्चेद्वाद- शाक्षरविद्यया Bhāg.8.16.39. ˚अङ्गुल a measure of twelve fingers. ˚अध्यायी N. of Jaimini's Mimāṁsā in twelve Adhyāyas. ˚अन्यिक a. committing twelve mistakes in reading. ˚अस्र a dodecagon. ˚अहः

a period of twelve days; शुध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः Ms.5.83;11.168.

a sacrifice lasting for or completed in twelve days. ˚अक्षः, ˚आख्यः a Buddha. ˚आत्मन् m. the sun; N.1.52. ˚आदित्याः (pl.) the twelve suns; see आदित्य. ˚आयुस् m. a dog. ˚लक्षणी f. the मीमांसासूत्र of जैमिनि (so called because it comprises twelve chapters); धर्मो द्वादशलक्षण्या व्युत्पाद्यः ŚB. on MS. ˚वार्षिक a.

twelve years old, lasting for twelve years; Pt.1. ˚विध a. twelve-fold. ˚सहस्र a. consisting of 12. -दशी (द्वादशी) the twelfth day of a lunar fortnight. -द्वादशान्यिक (द्वादशापपाठा यस्य जाताः द्वादशान्यिकः). -दशम् (द्वादशम्)) a collection of twelve, ˚आदित्याः Twelve Ādityas: विवस्वान्, अर्यमा, पूषन्, त्वष्टा, सविता, �3भग, धाता, विधाता, वरुण, मित्र, रुद्र, विष्णु. ˚पुत्रा Twelve types of sons according to Dharmaśāstra: औरस, क्षेत्रज, दत्तक, कृत्रिम, गूढोत्पन्न, अपविद्ध, कानीन, सहोढ, क्रीत, पौनर्भव, स्वयंदत्त, पारशव. -दाम्नी a cow tied with two ropes. -दिवः a ceremony lasting for two days. -देवतम् the constellation विशाखा. -देहः an epithet of Gaṇesa. -धातुः an epithet of Gaṇeśa. -नग्नकः a circumcised man. -नवत (द्वि-द्वा-नवत) a. ninety-second. -नवतिः(द्वि-द्वा-नवतिः)f. ninety-two. -पः an elephant; यदा किञ्चिज्ज्ञो$हं द्विप इव मदान्धः समभवम् Bh.3.31; विपूर्यमाणश्रवणोदरं द्विपाः Śi. ˚अधिपः Indra's elephant. ˚आस्य an epithet of Gaṇesa. -पक्षः

a month. -पञ्चाश (द्वि-द्वा-पञ्चाश) a. fifty-second. -पञ्चाशत् f. (द्वि-द्वा-पञ्चाशत्) fifty-two.

पथम् two ways.

a cross-way, a place where two roads meet. -पद् see द्विपाद् below. -पद a. having two feet (as a verse). -पदः a biped man. -पदिका, -पदी a kind of Prākṛita metre. -पाद्, a. two footed; द्विपाद बहुपादानि तिर्यग् गतिमतीनि च Mb.14.37.

पादः a biped, man.

a god. -पाद्यः, -द्यम् a double penalty. -पायिन् m. an elephant. -फालबद्धः hair parted in two; N.1.16.-बाहुः man; Ks.53.94. -बिन्दुः a Visarga (:). -भातम् twilight. -भुजः an angle. -भूम a. having two floors (as a palace). -भौतिकः a horse possessing two elements out of the five; द्वयोर्लक्षणसंबन्धात् तुरगः स्याद् द्विभौतिकः Yuktikalpataru. -मातृ, -मातृजः an epithet of

Gaṇesa.

king Jarāsandha. -मात्रः a long vowel (having two syllabic instants); एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घ उच्यते Śikṣā. -मार्गी a cross-away.

मुखा a leech.

kind of water-vessel; ˚अहिः, ˚उरगः a doublemouthed snake.

रः a bee; cf. द्विरेफ.

= बर्बर q. v.-मुनि ind. the two Munis, Pāṇini and Kātyāyana; द्विमुनि व्याकरणस्य, विद्याविद्यावतारभेदाद् द्विमुनिव्याकरणमित्यपि साधु Sk. -मूर्वा N. of a plant, presumably some hemp. Mātaṅga. L.9.2. -यामी Two night-watches = 6 hours.-रदः an elephant; सममेव समाक्रान्तं द्वयं द्विरदगामिना R.4.4; Me.61. ˚अन्तकः, ˚अराति, ˚अशनः

a lion.

the Śarabha.-रसनः a snake. -रात्रम् two nights. -रूप a.

biform.

written in two ways.

having a different shape.

bi-colour, bipartite.

(पः) a variety of interpretation or reading.

a word correctly written in two ways. -रेतस् m. a mule. -रेफः a large black bee (there being two 'Ra's in the word भ्रमर); अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा Ku.1.27;3.27,36. -लयः (in music) double time (?); साम्य of two things (like गीत and वाद्य); द्विलयान्ते चर्चरी V.4.35/36.

वक्त्रः a double-mouthed serpent.

a kind of demon; एकवक्त्रो महावक्त्रो द्विवक्त्रो कालसंनिभः Hariv. -वचनम् the dual number in grammar. -वज्रकः a kind of house or structure with 16 angles (sides). -वर्गः The pair of प्रकृति and पुरुष, or of काम and क्रोध; जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् Bu. Ch.2.41.-वाहिका a wing. -विंश (द्वाविंश) a. twenty-second.-विंशतिः f. (द्वाविंशति) twenty-two. -विध a. of two kinds or sorts; द्विविधः संश्रयः स्मृतः Ms.7.162.-वेश(स)रा a kind of light carriage drawn by mules.-व्याम, -व्यायाम a. two fathoms long.

शतम् two hundred.

one hundred and two. -शत्य a. worth or bought for two hundred. -शफ a. clovenfooted. (-फः) any cloven-footed animal. -शीर्षः an epithet of Agni; also द्विशीर्षकः; सप्तहस्तः चतुःशृङ्गः सप्तजिह्वो द्विशीर्षकः Vaiśvadeva.-श्रुति a. comprehending two intervals. -षष् a. (pl.) twice six, twelve. -षष्ट (द्विषष्ट, द्वाषष्ट) a. sixty-second. -षष्टिःf. (-द्विषष्टिः, द्वाषष्टिः) sixty-two. -सन्ध्य a. having a morning and evening twi-light. -सप्तत (द्वि-द्वा-सप्तत)a. seventy-second. -सप्ततिः f. (द्वि-द्वा सप्ततिः) seventy two. -सप्ताहः a fortnight. -सम a. having two equal sides. -समत्रिभुजः an isosceles triangle. -सहस्राक्षः the great serpent Śeṣa. -सहस्र, -साहस्र a. consisting of 2. (-स्रम्) 2. -सीत्य, -हल्य a. ploughed in two ways, i. e. first length-wise and then breadth-wise.-सुवर्ण a. worth or bought for two golden coins. -स्थ (ष्ठ) a. conveying two senses; भवन्ति चद्विष्ठानि वाक्यानि यथा श्वेतो धावति अलम्बुसानां यातेति ŚB. on MS.4.3.4. -हन्m. an elephant. -हायन, -वर्ष a. two years old; शुके द्विहायनं कत्सं क्रौञ्चं हत्वा त्रिहायनम् Ms.11.134. -हीन a. of the neuter gender. -हृदया a pregnant woman. -होतृm. an epithet of Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वि du. two( nom. द्वौSee. द्व).

"https://sa.wiktionary.org/w/index.php?title=द्वि&oldid=500428" इत्यस्माद् प्रतिप्राप्तम्