सामग्री पर जाएँ

द्विगुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुणम्, त्रि, द्वाभ्यां पूरणम् । अङ्कद्वयाभ्यां घातः । इति लीलावती ॥ (यथा, आर्य्यासप्तशत्याम् । ४९१ । “रुद्धस्वरसप्रसवस्यालिभिरग्रे नतं प्रियं प्रति मे । स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः ॥”)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुण¦ त्रि॰ द्वाभ्यां गुण्यते गुण--कर्मणि अच्। द्वाभ्यां गु-णिते
“एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम्”
“सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे” इति मनुः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुण¦ mfn. (-णः-णा-णं)
1. Twice, two times.
2. Multiplied by two, doubled. E. द्वि two, and गुण number.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुण/ द्वि--गुण (or द्वि-ग्) mfn. double , twofold , of 2 kinds S3Br. S3rS. etc.

द्विगुण/ द्वि--गुण mfn. doubled i.e. folded (garment) S3Br.

द्विगुण/ द्वि--गुण mfn. twice as large or as much as( abl. ) Ya1jn5. ii , 4

द्विगुण/ द्वि--गुण mfn. ( comp. ) Mn. viii. 59

"https://sa.wiktionary.org/w/index.php?title=द्विगुण&oldid=320082" इत्यस्माद् प्रतिप्राप्तम्