सामग्री पर जाएँ

द्विगुणम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विगुणम्, त्रि, द्वाभ्यां पूरणम् । अङ्कद्वयाभ्यां घातः । इति लीलावती ॥ (यथा, आर्य्यासप्तशत्याम् । ४९१ । “रुद्धस्वरसप्रसवस्यालिभिरग्रे नतं प्रियं प्रति मे । स्रोतस इव निम्नं प्रतिरागस्य द्विगुण आवेगः ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्विगुणम्&oldid=141954" इत्यस्माद् प्रतिप्राप्तम्