द्विजाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजातिः, पुं, (द्वे जाती यस्य ।) ब्राह्मणः । इत्य- मरः । २ । ७ । ४ ॥ (यथा, महाभारते । १ । ७४ । ६१ । “वेदेष्वपि वदन्तीमं मन्त्रजातं द्विजातयः ॥”) अण्डजः । इति मेदिनी । ते, ११४ ॥ क्षत्त्रियः । वैश्यः । यथा, -- “शूद्रो द्विजातिभिर्जातो न भूमेर्भागमर्हति ।” इति स्मृतिः ॥ (यथा च मनुः । १० । ४ । “ब्राह्मणः क्षत्त्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाति पुं।

ब्राह्मणः

समानार्थक:द्विजाति,अग्रजन्मन्,भूदेव,वाडव,विप्र,ब्राह्मण,द्विज,ब्रह्मन्

2।7।4।1।2

आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः। विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः॥

 : यागादिषट्कर्मयुक्तविप्रः, यागे_यजमानः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाति¦ पु॰ द्विः जातिर्जन्म यस्य।

१ ब्राह्मणे अमरः।

२ ब्राह्मणक्षत्रियवैश्येषु।
“शूद्राद्विजातिभिर्जातो न भू-मेर्भागमर्हति” स्मृतिः
“ब्राह्मणक्षत्रियविशस्त्रयोवर्णाद्विजातयः। चतुर्थ एकजातिस्तु शूद्रो, नास्ति तु पञ्चमः” मनुः। तेषां द्विर्जन्मवत्त्वं द्विजशब्दे दृश्यम्।

३ अण्डजेमेदि॰।

४ दन्ते च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाति¦ f. (-तिः)
1. A Brahman.
2. A man of either of the three first classes.
3. Any oviparous animal, as a bird, a snake, &c. E. द्वि two, जाति birth. द्विः जातिः जन्म यस्य | [Page361-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विजाति/ द्वि--जाति mfn. id.

द्विजाति/ द्वि--जाति m. an Aryan , esp. a Brahman Mn. Ya1jn5. MBh. etc.

द्विजाति/ द्वि--जाति m. a bird or snake etc. L. (See. -जन्मन्)

द्विजाति/ द्वि--जाति m. with - कृ, to make a present of( acc. )for -BBrahmans Ra1jat. v , 120.

"https://sa.wiktionary.org/w/index.php?title=द्विजाति&oldid=320464" इत्यस्माद् प्रतिप्राप्तम्