सामग्री पर जाएँ

द्विट्सेविन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विट्सेविन्¦ n. (-वी) A traitor. E. द्विट् an enemy, and सेविन् who serves.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विट्सेविन्/ द्विट्--सेविन् mfn. serving an enemy , traitor Mn. ix , 232.

"https://sa.wiktionary.org/w/index.php?title=द्विट्सेविन्&oldid=320582" इत्यस्माद् प्रतिप्राप्तम्