द्वितय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितयम्, क्ली, (द्वौ अवयवौ अस्य । द्वि + “संख्याया अवयवे तयप् ।” ५ । २ । ४२ । इति तयप् ।) द्वयम् । इति हेमचन्द्रः । २ । ५० । १२ ॥ (यथा, भागवते । ५ । २२ । ४ । “अत ऊर्द्ध्वमङ्गारकोऽपि योजनलक्षद्वितय उप- लभ्यमानस्त्रिभिस्त्रिभिः पक्षैरेकैकशो राशीन् द्वादशानुभुङ्क्ते ॥” द्वित्वसंख्याविशिष्टे, त्रि । यथा, रघुः । ८ । ९० । “द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि तेऽचलाः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितय¦ न॰ द्वयोरवयवः संख्याया अवयवे तयप्। द्वित्वसं-ख्यायां
“प्रसार्य्य सूत्रद्वितयं तयोर्यत्र युतिर्भवेत्।
“दृश्यन्ते पञ्चदशभिराषाढाद्वितयं तथा”।
“कटाहद्वित-यस्येव संपुटं गोलकाकृति” सू॰ सि॰ द्वाववयवावस्य। [Page3815-a+ 38]

२ द्वित्वसंख्याविशिष्टे त्रि॰ अस्य जसि वा सर्वनामताद्वितये द्वितयाः।
“द्रुमसानुमतोः किमन्तरं यदि वायौद्वितयेऽपि तेऽचलाः” किरा॰
“अधिकं शुशुभे शुभंयुनाद्वितयेन द्वयमेव सङ्गतम्। पदमृद्धमजेन पैतृकं विन-येनास्य नवञ्च यौवनम्” रघुः। अस्य स्त्रीत्वमपिउभयत्र ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितय¦ n. (-यं) A couple, a pair, two. E. द्वि two, तयप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितय [dvitaya], a. (-यी f.) Consisting of or divided into two, double, twofold; द्रुमसानुमतां किमन्तरं यदि वायौ द्वितये$पि ते चलाः R.8.9; sometimes used in pl. -यम् A pair, couple; अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् R.8.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितय mfn. consisting of two , twofold , double BhP. Pa1n2. 5-2 , 42

द्वितय mfn. pl. ( एor आस्, i , 1 , 33 Ka1s3. )two , both (each thought of as a plurality e.g. mountains and trees) Ragh. viii , 89

द्वितय n. a pair or couple Ya1jn5. Ka1v. Pur.

"https://sa.wiktionary.org/w/index.php?title=द्वितय&oldid=320600" इत्यस्माद् प्रतिप्राप्तम्