द्वितीयम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीयम्, त्रि, (द्वयोः पूरणम् । द्वि + “द्वेस्तीयः ।” ५ । २ । ५४ । इति तीयः ।) द्वयम् । इति हेमचन्द्रः । ३ । १७७ ॥ (यथा, रघुः । २ । ४९ । “तथा विदुर्मो मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥”)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वितीयम् क्रि.वि.
(द्वि+तीय) दूसरी बार, भा.श्रौ.सू. 3.5.15. द्विदेवत्य (ग्रह) पु. (द्वयोः देवतयोः अयम् ग्रहः) प्यालों में से युगल देवताओं इन्द्र एवं वायु, मित्र और वरुण एवं दो अश्विनों से सम्बन्धित सोम की आहुति, आप.श्रौ.सू. 12.2०.18-21; का.श्रौ.सू. 9.13, 13-21; जै.ब्रा. I.181

"https://sa.wiktionary.org/w/index.php?title=द्वितीयम्&oldid=478748" इत्यस्माद् प्रतिप्राप्तम्