द्विधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधा, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ । ३ । ४२ । इति धा ।) द्विप्रकारम् । इति मुग्ध- बोधम् ॥ (यथा, देवीभागवते । ३ । ६ । ५ । “यथा दीपस्तथोपाधेर्योगात् सञ्जायते द्विधा । छायेवादर्शमध्ये वा प्रतिविम्बं तथावयोः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधा¦ अव्य॰ द्वि + प्रकारे धाच्। द्विप्रकारे
“षड्जसंवादिनीःकेका द्विधा मिन्नाः शिखण्डिभिः”।
“द्विधेव भिन्नंसलिले विवस्वतः” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधा [dvidhā], ind.

In two parts; द्विधा भिन्नाः शिखण्डिभिः R. 1.39; Ms.1.12,32; द्विधेव हृदयं तस्य दुःखितस्याभवत् तदा Mb.

In two ways. -Comp. -करणम् dividing into two parts, splitting.

गतिः an amphibious animal.

a crab.

a crocodile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधा/ द्वि--धा ind. ( द्वि-)in 2 ways or parts , twofold , divided RV. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=द्विधा&oldid=320981" इत्यस्माद् प्रतिप्राप्तम्