द्विधातु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधातुः, पुं, (द्बौ धातू यस्य । देवगजदेहवत्त्वा- देवास्य तथात्वम् ।) गणेशः । इति शब्दरत्ना- वली ॥ (द्वौ धातू ताम्रादिधातुद्रव्ये यत्र ।) धातुद्वये, क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधातु¦ त्रि॰ द्वौ धातू यत्र।

१ धातुद्वयघटिते कांस्यरैत्यादौ

२ गणेशे शब्दरत्ना॰। तस्य देवगजदेहद्वयघटितत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधातु¦ mfn. (-तुः-तुः-तु) Having two natures, two roots, &c. m. (-तुः) A name of GANE4SA. E. द्वि two or double, धातु nature: see द्विदेह | द्वौ धातू यत्र | धातुद्बयघटिते कांस्यरैत्यादौ, गणेशे च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विधातु/ द्वि--धातु mfn. (musical piece) consisting of 2 parts , twofold

द्विधातु/ द्वि--धातु m. N. of गणे-श(See. -देह) L.

"https://sa.wiktionary.org/w/index.php?title=द्विधातु&oldid=321020" इत्यस्माद् प्रतिप्राप्तम्