द्विप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपः, पुं, (द्वाभ्यां शुण्डमुखाभ्यां पिबतीति ।) पा + कः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, माघे । ३ । ६७ । “तेजोमहद्भिस्तमसेव दीपै- र्द्विपैरसम्बाधमयाम्बभूवे ॥”) पुं, नाशकेशरः । इति रत्नमाला ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विप पुं।

हस्तिः

समानार्थक:दन्तिन्,दन्तावल,हस्तिन्,द्विरद,अनेकप,द्विप,मतङ्गज,गज,नाग,कुञ्जर,वारण,करिन्,इभ,स्तम्बेरम,पद्मिन्,गज,करेणु,पीलु

2।8।34।1।6

दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः। मतङ्गजो गजो नागः कुञ्जरो वारणः करी॥

अवयव : गजगण्डः,मदजलम्,गजमस्तकौ,गजललाटम्,गजनेत्रगोलकम्,गजापाङ्गदेशः,गजकर्णमूलम्,गजकुम्भाधोभागः,वाहित्थाधोभागदन्तमध्यम्,गजस्कन्धदेशः,गजमुखादिस्थबिन्दुसमूहः,गजपार्श्वभागः,अग्रभागः,गजजङ्घापूर्वभागः,गजजङ्घापरोभागः,हस्तिगर्जनम्,करिहस्तः,इभदन्तः

पत्नी : हस्तिनी

स्वामी : हस्तिपकः

सम्बन्धि2 : गजतोदनदण्डः,गजबन्धनस्तम्भः,गजशृङ्खला,गजाङ्कुशः,गजमध्यबन्धनचर्मरज्जुः,गजसज्जीकरणम्,गजपृष्टवर्ती_चित्रकम्बलः,गजबन्धनशाला,हस्तिपकः

वैशिष्ट्यवत् : मदजलम्

जन्य : करिपोतः

वृत्तिवान् : हस्तिपकः

 : इन्द्रहस्तिः, पूर्वदिग्गजः, आग्नेयदिग्गजः, दक्षिणदिग्गजः, नैरृतदिग्गजः, पश्चिमदिग्गजः, वायव्यदिग्गजः, उत्तरदिग्गजः, ईशानदिग्गजः, यूथमुख्यहस्तिः, अन्तर्मदहस्तिः, करिपोतः, मत्तगजः, गतमतगजः, हस्तिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विप¦ पुंस्त्री॰ द्वाभ्यां मुखशुण्डाभ्यां पिबति पा--क।

१ गजेअमरः।
“विपूर्य्यमाणश्रवणीदरं द्विपाः” साघः।
“स्यन्दनाश्वैः समे युध्येदनूपे नौद्विपैस्तथा” मनुः

२ नागकेश्रे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विप¦ m. (-पः)
1. An elephant.
2. A plant, (Mesua ferrea.) E. द्वि two, and प who drinks, the elephant imbibing fluids by his trunk, and thence conveying them into his mouth. द्वाभ्यां मुखशुण्डाभ्यां पिबति पा-क |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विप/ द्वि--प m. elephant( lit. drinking twice , sc. with his trunk and with his mouth) Mn. MBh. R. etc. ( ifc. f( आ). )

द्विप/ द्वि--प m. N. of the number 8 Gan2it.

द्विप/ द्वि--प m. Mesua Ferrea L.

"https://sa.wiktionary.org/w/index.php?title=द्विप&oldid=321140" इत्यस्माद् प्रतिप्राप्तम्