द्विपद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपदः, पुं, (द्बे पदे यस्य ।) मनुष्यः । (यथा, महाभारते । १ । ७४ । ५६ । “ब्राह्मणो द्विपदां श्रेष्ठो गौर्वरिष्ठश्चतुस्पदाम् ॥”) देवः । पक्षी । राक्षसः । यथा, प्रश्नसारे । “द्विपदेऽपि चतुर्भेदा नृदेवपक्षिराक्षसाः ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपद¦ mfn. (-दः-दा-दं)
1. Two-footed.
2. Having two parts.
3. Binomial. m. (-दः) A biped, including four genera, gods, domons. men, and birds. E. द्वि, and पद for पाद a foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपद/ द्वि--पद mf( आ)n. ( द्वि-)2-footed MBh. Katha1s.

द्विपद/ द्वि--पद mf( आ)n. consisting of 2 पादs VS. S3Br. etc.

द्विपद/ द्वि--पद mf( आ)n. containing 2 words VPra1t.

द्विपद/ द्वि--पद mf( आ)n. binomial Col.

द्विपद/ द्वि--पद m. a biped , (contemptuously) a man Katha1s. vi , 63

द्विपद/ द्वि--पद m. a brick 2 पादs long S3ulbas.

द्विपद/ द्वि--पद m. N. of partic. signs of the zodiac L.

द्विपद/ द्वि--पद n. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=द्विपद&oldid=321213" इत्यस्माद् प्रतिप्राप्तम्