द्विपाद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपात्, [द्] त्रि, द्बौ पादौ यस्य सः । (पादस्य पाद्भावः ।) पादद्बययुक्तः । इति मुग्धबोध- व्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपाद्¦ mfn. (-पाद्-पती-पत्) Biped, two-footed. E. द्वि two, and पाद् for पाद a foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विपाद्/ द्वि--पाद् See. -पद्.

"https://sa.wiktionary.org/w/index.php?title=द्विपाद्&oldid=321351" इत्यस्माद् प्रतिप्राप्तम्