द्विरदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरदः, पुं स्त्री, (द्वौ रदौ दन्तौ प्रधानतया यस्य । हस्ती । इत्यमरः । २ । ८ । ३४ ॥ (यथा, महाभारते । ७ । २६ । २७ । “क्षोभयन्तं तथा सेनां द्बिरदं नलिनीमिव । धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्विरदः&oldid=142056" इत्यस्माद् प्रतिप्राप्तम्