द्विरुक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरुक्तः, त्रि, (द्विर्द्विवारं यथा तथा उक्तः ।) द्विवारकथितः । यथा । द्विरुक्तयक्षादी द्विः । इति मुग्धबोधलक्षणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरुक्त¦ त्रि॰ द्विः द्विवारमुक्तः।

१ अभ्यस्ते द्वित्वप्राप्ते धात्वादौ

२ द्विवारं कथिते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Repeated, said twice.
2. Said or told in two ways. E. द्वि, and उक्त said.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरुक्त/ द्विर्--उक्त mfn. twice said , repeated , doubled , reduplicated VPra1t.

द्विरुक्त/ द्विर्--उक्त mfn. said or told in 2 ways W.

द्विरुक्त/ द्विर्--उक्त n. repetition Siddh.

"https://sa.wiktionary.org/w/index.php?title=द्विरुक्त&oldid=321859" इत्यस्माद् प्रतिप्राप्तम्