द्विरूप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरूपः, पुं, (द्वौ रूपौ आकारौ यत्र ।) द्य्वाकार- शब्दादिः । यथा । द्बिरूपकोषादिः । द्बिवार- ग्रन्थावृत्तिः । यथा । द्बिरूपचण्ड्यादिपाठः । रूपद्बययुक्ते, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरूप¦ mfn. (-पः-पा-पी-पं)
1. Of two forms, having a different shape.
2. Spelled or written in two ways. m. (-पः)
1. A word that may be correctly spelled in two ways.
2. Variety of interpretation or reading. E. द्वि, and रूप form.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरूप/ द्वि--रूप mfn. biform , bicolour , twofold VS. TS. S3Br. Das3.

द्विरूप/ द्वि--रूप mfn. spelt or written in 2 ways

द्विरूप/ द्वि--रूप m. a word so spelt , variety of interpretation or reading W.

"https://sa.wiktionary.org/w/index.php?title=द्विरूप&oldid=321896" इत्यस्माद् प्रतिप्राप्तम्