सामग्री पर जाएँ

द्विरेफ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेफः, पुं स्त्री, (द्वौ रेफौ रकारवर्णौ यस्य भ्रमर- नाम्नि ।) भ्रमरः । (यथा, कुमारे । ३ । २७ । “निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य ॥”) वर्व्वरे, त्रि । इत्यमरः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेफ पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।2।1

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेफ¦ पु॰ द्वौ रेफौ वाचकशब्देऽस्य। द्विरेफयुक्तभ्रमर-शब्दवाच्ये

१ मधुकरे अमरः

२ वर्वरे हेमच॰
“मधु द्विरेफःकुसुमैकपात्रे” द्विरेफमालाः सविशेषसङ्गाः” कुमा॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेफ¦ m. (-फः) A large black bee. E. द्वि two, रेफ the letter र; having two rs, in the most common name, भ्रमर, Bhramara.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विरेफ/ द्वि--रेफ m. " shaped like 2 r's or having 2 r's in its name( भ्रमर)? " , a large black bee Var. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=द्विरेफ&oldid=321918" इत्यस्माद् प्रतिप्राप्तम्