द्विवक्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विवक्त्र¦ पु॰ द्वे वक्त्रे अस्य।

१ मुखद्वययुते राजसर्पे

२ दानव-भेदे
“एकवक्त्रो महावक्त्रो द्विवक्त्रः कालसन्निभः” हरिवं॰

२६

३ अ॰ नानादानवनामरूपाद्युक्तौ। [Page3825-b+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विवक्त्र/ द्वि--वक्त्र mfn. 2-faced , 2-mouthed Suparn2.

द्विवक्त्र/ द्वि--वक्त्र m. N. of a दानवHariv.

"https://sa.wiktionary.org/w/index.php?title=द्विवक्त्र&oldid=500435" इत्यस्माद् प्रतिप्राप्तम्