सामग्री पर जाएँ

द्विविध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विविध¦ त्रि॰ द्वे विधे अस्य। द्विप्रकारे
“निकामतप्ता द्विवि-घेन वह्निना नभश्चरेणेन्धनसम्भृतेन च” कुमा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विविध¦ mfn. (-धः-धा-धं) Of two kinds, in two ways. E. द्वि, and विध sort.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विविध/ द्वि--विध mfn. two fold , of 2 kinds S3a1n3khS3r. Mn. Sus3r. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--same as शिबिका. M. १२२. ३२. [page२-151+ ३४]

"https://sa.wiktionary.org/w/index.php?title=द्विविध&oldid=431266" इत्यस्माद् प्रतिप्राप्तम्