द्विष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष, ल ञ औ वैरे । इति कविकल्पद्रुमः ॥ (अदां- उभं-सकं-अनिट् ।) ल ञ, द्वेष्टि द्विष्टे । औ, अद्विक्षत् । द्विषन्ति मन्दाश्चरितं महात्मनाम् । इति कुमारः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष¦ वैरे अदा॰ उभ॰ सक॰ अनिट्। द्वेष्टि द्विष्टे--अद्विषन्-अद्विषुः। अद्विक्षत् त दिद्वेष दिद्विषे।
“यः सर्वत्रानाभि-स्नेहस्तत्तत् प्राप्य शुभाशुभम्। नाभिनन्दति न द्वेष्टि”
“नद्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते” गीता
“ततोऽद्विषुर्निरालोके स्वेभ्योऽन्येभ्यश्च राक्षसाः” भट्टिः
“संवत्सरंप्रतीक्षेत द्विषन्तीं योषितं पतिम्” मनुः आर्षत्वात् नुम्।

द्विष¦ त्रि॰ द्विष--कर्त्तरि क। द्वेषकारके शत्रौ
“तन्मित्रपूजातदरिद्विषत्वम्” वृ॰ सं॰

७८ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष¦ r. 1st cl. द्विषति also (औ) औद्विष r. 2nd cl. (द्वेष्टि-ष्टे) plu. (द्विषन्ति) To hate, to dislike, to be hostile or unfriendly. अदा० उभ० सक० अनिट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विषः [dviṣḥ], An enemy. (द्विषंतप a. Harassing an enemy, retaliating; सख्या तेन दशग्रीवं निहन्तासि द्विषंतपम् Bk.6.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष mfn. ( ifc. )hostile , hating(See. -ताand -त्व)

द्विष mfn. hateful or unpleasant to Hariv.

द्विष m. foe , enemy L.

"https://sa.wiktionary.org/w/index.php?title=द्विष&oldid=322354" इत्यस्माद् प्रतिप्राप्तम्