द्विष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विट्, [ष्] पुं, (द्बेष्टीति । द्बिष् + क्विप् ।) शत्रुः । इत्यमरः । २ । ८ । ११ ॥ (यथा, महाभारते । ४ । १६ । ७ । “तस्मिन् जीवति पापिष्ठे सेनावाहे मम द्विषि । तत् कर्म्म कृतवत्यद्य कथं निद्रां निषेवसे ॥”) द्बेष्टरि, त्रि । (यथा, रघौ । ३ । ४५ । “त्रिलोकनाथेन सदा मखद्विष- स्त्वया नियम्या ननु दिव्यचक्षुषा ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष् पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

2।8।11।1।1

द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः। अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष्¦ त्रि॰ द्वेष्टि द्विष--क्विप्। शत्रौ अमरः।
“रन्ध्रान्वेषण-दक्षाणां द्विषामामिषतां ययौ” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष्¦ mfn. (द्विट्) Inimical, hostile. m. (द्विट्) An enemy. E. द्विष् to hate, affix क्विप्; also with क affix द्विष m. (-षः) or mfn. (-षः-षा-षं।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष् [dviṣ], 2 U. (द्वेष्टि, द्विष्टे; द्विष्ट) To hate, dislike, be hostile towards; न द्वेक्षि यज्जनमतस्त्वमजातशुत्रुः Ve.3.15; नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता Bg.2.57;18.1; Bk. 17.61;18.9; रम्यं द्वेष्टि Ś.6.5 (Prepositions like प्र, वि and सम् are prefixed to this root without any change of meaning.)

द्विष् [dviṣ], a. Hostile, hating, inimical. -m. An enemy; रन्ध्रान्वेषणदक्षाणां द्विषामामिषतां ययौ R.12.11;3.45; Pt.1. 7. -f. Ved. Hostility. -Comp. -सेवा treachery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विष् in comp. for द्विस्below.

द्विष् cl.2 P. A1. द्वेष्टि, द्विष्टे( ep. also द्विषति, ते; Subj. द्वेषत्AV. ; impf. अद्वेत्, 3. pl. अद्विषुर्and अद्विषन्Pa1n2. 3-4 , 112 ; pf. दिद्वेषS3Br. ; aor. द्विक्षत्, षत(3. sg. ) AV. ; fut. द्वेक्ष्यति, द्वेषाSiddh. Pa1n2. 7-2 , 10 ; inf. द्वेष्टुम्MBh. ; द्वेष्टोस्S3Br. )to hate , show hatred against( acc. ; rarely dat. or gen. ) , be hostile or unfriendly RV. AV. S3Br. Mn. MBh. Ka1v. etc. ; to be a rival or a match for Ka1vya7d. ii , 61 : Pass. द्विष्यते; aor. अद्वेषिGr. : Caus. द्वेषयतिKa1v. : Desid. दिद्विक्षति, तेGr. ; Intens. देद्विष्यते, देद्वेष्टिor देद्विषीतिGr. ([ cf. Zd. d2bish ; Gk. ? ; Germ. Zwist.])

द्विष् f. ( nom. द्विट्) , hostility , hatred , dislike

द्विष् mf. foe , enemy RV. AV. etc.

द्विष् mfn. hostile , hating , disliking( ifc. ) S3Br. Mn MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=द्विष्&oldid=322465" इत्यस्माद् प्रतिप्राप्तम्