द्विसहस्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विस(सा)हस्र¦ त्रि॰ द्वाभ्यां सहस्राभ्यां क्रीतम् द्वे सहस्रेपरिमाणमस्य वा अण्। ठञादेरपवादः तस्य वा लुक्।

१ द्विसहस्रक्रीते

२ द्विसहस्रपरिमिते च। द्विसहस्रपरोदायःस्त्रियै देयो धनस्य तु” दायभा॰।

२ द्विगुणितसहस्रे च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विसहस्र/ द्वि--सहस्र mfn. worth 2000 Pa1n2. 4-3 , 156 ; v , 1 , 29 Ka1s3.

द्विसहस्र/ द्वि--सहस्र n. 2000 , vi , 3 , 47 Va1rtt. Pat. (See. -षाह्and -साह्)

"https://sa.wiktionary.org/w/index.php?title=द्विसहस्र&oldid=322593" इत्यस्माद् प्रतिप्राप्तम्