द्विस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विस्¦ अव्य॰ क्रियागणने द्वि + सुच्। द्विवारक्रियादौ
“द्विः शरं नाभिसन्धत्ते द्विः स्थापयति नाश्रितान्। द्विर्द-दाति न चार्थिभ्यो रामो द्विर्नैव भाषते”।
“त्रिःप्राश्यापोद्विरुन्मृज्य मुखमेतान्युपस्पृशेत्” ति॰ त॰
“द्विःप्रमृज्या-त्ततोमुखम्” मनुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विस् [dvis], ind. Twice; द्विरिव प्रतिशब्देन व्याजहार हिमालयः Ku. 6.64; Ms.2.6. -Comp. -आगमनम् (द्विरागमनम्) the ceremony of the second entrance of the bride into her husband's house. -आपः (द्विरापः) an elephant. -उक्तa.

(द्विरुक्त) spoken twice, repeated.

said in two ways.

redundant, tautologous, superfluous. (-क्तम्) repetition. -उक्तिः f.

(द्विरुक्तिः) repetition, tautology.

superfluity, uselessness.

twofold way of narration -ऊढा (द्विरूढा) a woman married twice. -भावः, -वचनम् reduplication.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्विस् ind. ( Pa1n2. 5-4 , 18 ; cf. viii , 3 , 43 ) twice RV. etc. द्विर् अह्नः, अह्ना, or अह्नि, twice a day Pa1n2. 2-3 , 64 Ka1s3. [ cf. Zd. bis ; Gk. ? ; Lat. bis.]

"https://sa.wiktionary.org/w/index.php?title=द्विस्&oldid=322638" इत्यस्माद् प्रतिप्राप्तम्