द्वीपिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिका, स्त्री, (द्वीपो द्वीपी नाश्यतया अस्त्यस्या इति । द्वीप + ठन् ।) शतावरी । इति राज- निर्घण्टः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिका f. Asparagos Racemosus Car. (See. द्वीपशत्रुand द्वीप्य).

"https://sa.wiktionary.org/w/index.php?title=द्वीपिका&oldid=322861" इत्यस्माद् प्रतिप्राप्तम्