द्वीपिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपी, [न्] पुं, (द्वीपं चर्म्म अस्त्यस्येति । द्वीप + “अत इति ठनौ ।” ५ । २ । ११५ । इति ठन् ।) चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ (यथा, रामायणे । २ । ९४ । ७ । “नानामृगगणैर्द्वीपितरक्षवृक्षगणैर्वृतः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिन् पुं।

व्याघ्रः

समानार्थक:शार्दूल,द्वीपिन्,व्याघ्र,पुण्डरीक,लुब्धक

2।5।1।4।2

सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः। कण्ठीरवो मृगारिपुर्मृगदृष्टिर्मृगाशनः। पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः। शार्दूलद्वीपिनौ व्याघ्रे तरक्षुस्तु मृगादनः॥

 : तरक्षुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिन्¦ पु॰ द्वौ वर्णौ ईयते ईङ् गतौ बा॰ पक् द्वीपंचर्म तदस्यास्ति इनि।

१ व्याघ्रे (चिता वाघ)

२ चित्रके
“सिंहद्वीपिरुरुव्याघ्रमहिषैश्च मृगैर्वृतम्” भा॰ व॰

६४ अ॰। व्याघ्रे
“द्वीपिचर्मावृतकटीम्” तन्त्रम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिन्¦ mfn. (-पी-पिनी-पि) Island, islander. m. (-पी)
1. A tiger.
2. An ounce or panther. E. द्वीप an Island, इनि affix; haunting the small woody islands that abound in the rivers in India, or द्वीप a tiger's spotted skin, derived from द्वि two; इ to go or be, प affix: and इनि as before.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिन् [dvīpin], m.

A tiger in general; चर्मणि द्वीपिनं हन्ति; Sk. द्वीपिचर्मोत्तरासङ्गं द्विपचर्मधराम्बरम् Śiva. B.1.8.

A leopard, panther.

Comp. नखः, खम् a tiger's nail.

a kind of perfume.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपिन् mfn. having islands or spots like islands L.

द्वीपिन् m. tiger , ounce or panther , leopard AV. Hariv. MBh. etc.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Dvīpin,[१] ‘panther’ or ‘leopard,’ is mentioned in the Atharvaveda[२] and the Maitrāyaṇī Saṃhitā.[३]

  1. Lit., ‘insulated’--i.e., ‘spotted.’
  2. iv. 8, 7;
    vi. 38, 2;
    xix. 49, 4, in every case associated with the tiger.
  3. ii. 1. 9.

    Cf. Zimmer, Altindisches Leben, 80.
"https://sa.wiktionary.org/w/index.php?title=द्वीपिन्&oldid=500441" इत्यस्माद् प्रतिप्राप्तम्