द्वीपी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वीपी, [न्] पुं, (द्वीपं चर्म्म अस्त्यस्येति । द्वीप + “अत इति ठनौ ।” ५ । २ । ११५ । इति ठन् ।) चित्रकः । व्याघ्रः । इति राजनिर्घण्टः ॥ (यथा, रामायणे । २ । ९४ । ७ । “नानामृगगणैर्द्वीपितरक्षवृक्षगणैर्वृतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=द्वीपी&oldid=142137" इत्यस्माद् प्रतिप्राप्तम्