द्वेधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेधा, व्य, (द्वि + “संख्याया विधार्थे धा ।” ५ । ३ । ४२ । इति धा । “एधाच्च ।” ५ । ३ । ४५ । इति तस्य एधाच् ।) द्विप्रकारम् । इति व्याक- रणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेधा¦ ind. In two ways: see द्विधा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेधा [dvēdhā], ind. In two parts, in two ways, twice. -Comp. -क्रिया breaking or splitting in two; प्रागप्राप्तनिसुम्भशांभव- धनुर्द्वेधाक्रियाविर्भवत् Mv.2.33.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेधा/ द्वे-धा ind. (fr. द्वय; See. त्रे-धा)in two parts or ways , twice Br. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=द्वेधा&oldid=322935" इत्यस्माद् प्रतिप्राप्तम्