द्वेषस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषस्¦ न॰ द्विष--कर्मणि असुन्। द्वेष्ये पापादौ
“द्वेषो-युतमाविवासन्ति” ऋ॰

४ ।

११ ।

५ द्वेषसो पापस्य युतं पाप-युतम्” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषस् [dvēṣas], n. Ved.

Hatred.

Sin.

An enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


द्वेषस् n. aversion , dislike , hostility

द्वेषस् n. foe , enemy RV. AV. VS.

"https://sa.wiktionary.org/w/index.php?title=द्वेषस्&oldid=323007" इत्यस्माद् प्रतिप्राप्तम्